ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 553.

     [950] Asataṃ dhammā, lāmakaṭṭhena vā asantā dhammāti asaddhammā.
Rāgādīhi dosehi duṭṭhāni caritānīti duccaritāni. Tena tenākārena maññantīti
mānā.
     [951] Diṭṭhiniddese rūpīti rūpavā. Cātumahābhūtikoti catumahābhūtamayo.
Mātāpitūnaṃ etanti mātāpettikaṃ. Kintaṃ? sukkasoṇitaṃ. Mātāpettike sambhūto.
Jātoti mātāpettikasambhavo. Idha rūpakāyasīsena manussattabhāvaṃ attāti vadati.
Dutiyo taṃ paṭikkhipitvā dibbattabhāvaṃ vadati. Dibboti devaloke sambhūto.
Kāmāvacaroti chakāmāvacaradevapariyāpanno. Kabaḷiṅkāraṃ bhakkhayatīti kabaḷiṅkārabhakkho.
Manomayoti jhānamanena nibbatto. Sabbaṅgapaccaṅgīti sabbaṅgapaccaṅgayutto.
Ahīnindriyoti paripuṇṇindriyo. Yāni brahmaloke atthi, tesaṃ vasena itaresañca
saṇṭhānavasenetaṃ vuttaṃ. Ākāsānañcāyatanūpagoti ākāsānañcāyatanabhavaṃ upagato.
Itaresupi eseva nayo. Sesaṃ sabbattha uttānatthamevāti.
                      Sattakaniddesavaṇṇanā niṭṭhitā.
                          ------------
                        8. Aṭṭhakaniddesavaṇṇanā
     [952] Aṭṭhakaniddese kilesāyeva kilesavatthūni. Kusītavatthūnīti kusītassa
alasassa vatthūni patiṭṭhā, kosajjakāraṇānīti attho. Kammaṃ kattabbaṃ hotīti
cīvaravicāraṇādikammaṃ kātabbaṃ hoti. Na viriyaṃ ārabhatīti duvidhampi viriyaṃ nārabhati.
Appattassāti jhānavipassanāmaggaphaladhammassa appattassa pattiyā. Anadhigatassāti tasseva
anadhigatassa adhigamatthāya. Asacchikatassāti tasseva asacchikatassa sacchikaraṇatthāya. Idaṃ
paṭhamanti idaṃ "handāhaṃ nipajjāmī"ti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā nayena
sabbattha attho veditabbo.



The Pali Atthakatha in Roman Character Volume 54 Page 553. http://84000.org/tipitaka/read/attha_page.php?book=54&page=553&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=12986&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=12986&pagebreak=1#p553


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]