ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 558.

     [970] Micchattesu micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpaṃ
katvā "sukataṃ mayā"ti paccavekkhaṇākārena uppanno moho. Micchāvimuttīti
avimuttasseva sato vimuttisaññitā. Sesaṃ sabbattha uttānatthamevāti.
                      Dasakaniddesavaṇṇanā niṭṭhitā.
                           -----------
                       Taṇhāvicaritaniddesavaṇṇanā
     [973] Taṇhāvicaritaniddese taṇhāvicaritānīti taṇhāsamudācārā
taṇhāpavattiyo. Ajjhattikassa upādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idañhi
upayogatthe sāmivacanaṃ. Asmīti hotīti yadetaṃ ajjhattaṃ khandhapañcakaṃ upādāya
taṇhāmānadiṭṭhivasena samūhagāhato asmīti hoti, tasmiṃ satīti attho. Itthasmīti
hotītiādīsu pana evaṃ samūhato ahanti gahaṇe sati tato anupanidhāya
ca upanidhāya cāti dvidhā gahaṇaṃ hoti. Tattha anupanidhāyāti aññaṃ
ākāraṃ anupagamma sakabhāvameva ārammaṇaṃ katvā itthasmīti hoti, khattiyādīsu
"idaṃ pakāro ahan"ti evaṃ taṇhāmānadiṭṭhivaseneva hotīti attho. Idaṃ tāva
anupanidhāya gahaṇaṃ, upanidhāya gahaṇaṃ pana duvidhaṃ hoti samato ca asamato ca,
taṃ dassetuṃ evasmīti ca aññathāsmīti ca vuttaṃ. Tattha evasmīti idaṃ samato
upanidhāya gahaṇaṃ. Yathā ayaṃ khattiyo, yathā ayaṃ brāhmaṇo, evaṃ ahampīti
attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ, yathāyaṃ khattiyo, yathāyaṃ
brāhmaṇo, tato aññathā ahaṃ hīno vā adhiko vāti attho. Imāni tāva
paccuppannavasena cattāri taṇhāvicaritāni vuttāni. 1- Bhavissantiādīni pana
cattāri anāgatavasena vuttāni. Tesaṃ purimacatukke vuttanayeneva attho veditabbo.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 54 Page 558. http://84000.org/tipitaka/read/attha_page.php?book=54&page=558&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=13100&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=13100&pagebreak=1#p558


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]