ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 572.

Mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacananelavaṇṇayuttena 1-
yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre
chaḷabhiññādippabhedaguṇapaṭimaṇḍite 2- uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ
theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā
buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sammohavinodanī nāma
vibhaṅgaṭṭhakathā:-
          tāva tiṭṭhatu lokasmiṃ       lokanittharaṇesinaṃ
          dassentī kulaputtānaṃ       nayaṃ paññāvisuddhiyā.
          Yāva buddhoti nāmampi      suddhacittassa tādino
          lokamhi lokajeṭṭhassa      pavattati mahesinoti.
                         ---------------
          3- Yāva tiṭṭhati selendo   yāva cando virocati
          tāva tiṭṭhatu saddhammo       gotamassa yasassinoti. 3-
                  Sammohavinodaniyā nāma abhidhammaṭṭhakathāya
                        vibhaṅgavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma.....madhurodāravacanalāvaṇṇayuttena         2 cha.Ma. chaḷabhiññāpaṭisambhidādi....


The Pali Atthakatha in Roman Character Volume 54 Page 572. http://84000.org/tipitaka/read/attha_page.php?book=54&page=572&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=13380&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=13380&pagebreak=1#p572


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]