ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 60.

Evaṃ avijjā ca taṇhā ca taṃ āgamma tamhi bhaggā tamhi khīṇā na ca kiñci
kadācīti. Evaṃ vutte paravādī tuṇhībhāvamāpannoti.
     Idhāpi dasāyatanāni kāmāvacarāni, dve pana catubhūmikāni lokiyalokuttaramissakānīti
veditabbānīti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                       -------------------
                        3. Pañhāpucchakavaṇṇanā
     [168] Idhāpi pañhāpucchake yaṃ labbhati, yañca na labbhati, taṃ sabbaṃ
pucchitvā labbhamānavaseneva vissajjanaṃ vuttaṃ. Na kevalañca idha, sabbesupi
pañhāpucchakesu eseva nayo. Idha pana dasannaṃ āyatanānaṃ rūpabhāvena
abyākatatā veditabbā. Dvinnaṃ āyatanānaṃ khandhavibhaṅge catunnaṃ khandhānaṃ viya
kusalādibhāvo veditabbo. Kevalañhi cattāro khandhā sappaccayāva saṅkhatāva,
dhammāyatanaṃ pana "siyā appaccayaṃ siyā asaṅkhatan"ti āgataṃ. Ārammaṇattikesu
ca anārammaṇaṃ sukhumarūpasaṅkhātaṃ dhammāyatanaṃ na vattabbakoṭṭhāsaṃ bhajati. Tañca
kho anārammaṇattā, na parittādibhāvena navattabbadhammārammaṇattāti ayamettha
viseso. Sesaṃ tādisameva. Idhāpi hi cattāro khandhā viya dvāyatanāni 1-
pañcapaññāsa kāmāvacaradhamme ārabbha rajjantassa dussantassa muyhantassa
saṃvarantassa sammasantassa paccavekkhantassa ca parittārammaṇānīti 2- sabbaṃ
khandhesu vuttasadisamevāti.
                       Pañhāpucchakavaṇṇanā niṭṭhitā
                     sammohavinodaniyā vibhaṅgaṭṭhakathāya
                      āyatanavibhaṅgavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. dvāyatanā         2. cha.Ma. parittārammaṇāti



The Pali Atthakatha in Roman Character Volume 54 Page 60. http://84000.org/tipitaka/read/attha_page.php?book=54&page=60&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=1377&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=1377&pagebreak=1#p60


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]