ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 119.

Pavisitvā pāsādavaraṃ āruyha uttamabhojanabhuñjanaṃ viya khīṇāsavassa nibbānārammaṇaṃ
phalasamāpattiṃ appetvā vītināmanaṃ veditabbaṃ. Ubhatobhāgavimuttādayo heṭṭhā
pakāsitāyevāti.
                      Sattakaniddesavaṇṇanā niṭṭhitā.
     [207] Aṭṭhakanavakaniddesāpi heṭṭhā vuttanayeneva veditabbā.
                        10. Dasakaniddesavaṇṇanā
     [209] Dasakaniddese idhāti kāmāvacarabhūmiyaṃ. Kāmāvacarabhūmiyañhi sattakkhattu-
paramādīnaṃ kāmāvacarabhūmiyaññeva niṭṭhā hoti, kāmāvacarattabhāveneva arahattappatti
ca anupādisesanibbānappatti ca hotīti attho.
     Idha vihāyāti idha kāmāvacare attabhāve vihāya suddhāvāsattabhāve ṭhitānaṃ
niṭṭhā hotīti attho. Antarāparinibbāyiādayo hi idha anāgāmiphalaṃ patvā
ito cutā suddhāvāsesu uppajjitvā tena attabhāvena arahattañceva anupādi-
sesanibbānadhātuñca pāpuṇanti. Tena vuttaṃ "imesaṃ pañcannaṃ idha vihāya niṭṭhā"ti.
                       Dasakaniddesavaṇṇanā niṭṭhitā
                          ------------



The Pali Atthakatha in Roman Character Volume 55 Page 119. http://84000.org/tipitaka/read/attha_page.php?book=55&page=119&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=2670&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=2670&pagebreak=1#p119


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]