ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 12.

Yāpi tehi asaṅgahitā dve dhātuyo, tā rūpadhātudhammadhātuvajjāhi 1- navahi
oḷārikadhātūhi sattahi ca viññāṇadhātūhīti soḷasahi asaṅgahitāti veditabbā.
     [177] Sattamapañhe dvīhāyatanehīti rūpāyatanamanāyatanehi. Aṭṭhahi
dhātūhīti rūpadhātuyā saddhiṃ sattahi viññāṇadhātūhi.
     [178] Aṭṭhamapañhe ekādasahāyatanehīti sappaṭighadhamme sandhāya
dhammāyatanavajjehi, upādādhamme sandhāya phoṭṭhabbāyatanavajjehi. Dhātūsupi
eseva nayo. Atthayojanā panettha heṭṭhā vuttanayeneva veditabbāti.
                   Saṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā.
                         --------------
                  3. Tatiyanaya asaṅgahitenasaṅgahitapadavaṇṇanā
     [179] Idāni asaṅgahitenasaṅgahitapadaṃ bhājetuṃ vedanākkhandhenātiādi
āraddhaṃ. Tatridaṃ lakkhaṇaṃ:- imasmiṃ hi vāre yaṃ khandhapadena asaṅgahitaṃ hutvā
āyatanadhātupadehi saṅgahitaṃ, tassa khandhādīhi saṅgahaṃ pucchitvā vissajjanaṃ kataṃ.
Tampana rūpakkhandhaviññāṇakkhandhacakkhvāyatanādīsu na yujjati. Rūpakkhandhena hi
cattāro khandhā khandhasaṅgahena asaṅgahitā. Tesu tena ekadhammopi āyatana-
dhātusaṅgahena saṅgahito nāma natthi. Nanu ca vedanādayo dhammāyatanena
saṅgahitāti. Saṅgahitā. Na pana rūpakkhandhova dhammāyatanaṃ. Rūpakkhandhato hi
sukhumarūpamattaṃ dhammāyatanaṃ bhajati, tasmā ye dhammā 2- dhammāyatanena saṅgahitā,
na te rūpakkhandhena saṅgahitā nāma. Viññāṇakkhandhenapi itare cattāro
khandhā asaṅgahitā. Tesu tena ekopi āyatanadhātusaṅgahena saṅgahito nāma
@Footnote: 1 cha.Ma. rūpadhātuvajjāhi   2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 12. http://84000.org/tipitaka/read/attha_page.php?book=55&page=12&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=230&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=230&pagebreak=1#p12


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]