ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 137.

                         2. Okāsasacchikaṭṭha
                       1. Anulomapaccanīkavaṇṇanā
     [11] Evaṃ suddhikasacchikaṭṭhaṃ vitthāretvā idāni tameva aparehi
okāsādīhi nayehi vitthāretuṃ puna puggalo upalabbhatītiādi āraddhaṃ. Tattha pucchā
sakavādissa, paṭiññā paravādissa. Puna sabbatthāti sarīraṃ sandhāya anuyogo
sakavādissa, rūpasmiṃ attānaṃ samanupassanādosañca aññaṃ jīvaṃ aññaṃ sarīranti
āpajjanadosañca disvā paṭikkhepo paravādissa. Sesamettha anulomapaccanīkapañcake
heṭṭhā vuttanayeneva veditabbaṃ. Pāṭho pana saṅkhitto. Tattha yasmā sarīraṃ
sandhāya "sabbattha nupalabbhatī"ti vutte sarīrato bahi upalabbhatī"ti āpajjati,
tasmā paccanīke paṭikkhepo sakavādissa, paṭhamaṃ anujānitvā pacchā avajānātīti
chalavādavasena 1- paṭikammaṃ paravādissa. Sesaṃ pākaṭameva.
                          3. Kālasacchikaṭṭha
                       1. Anulomapaccanīkavaṇṇanā
     [12] Dutiyanaye sabbadāti purimapacchimajātikālañca dharamānaparinibbutakālañca
sandhāya anuyogo sakavādissa, sveva khattiyo so brāhmaṇotiādīnaṃ
āpattidosañca dharamānaparinibbutānaṃ visesābhāvadosañca disvā paṭikkhepo
paravādissa. Sesaṃ paṭhamanaye vuttasadisameva.
                          4. Avayavasacchikaṭaṭha
                       1. Anulomapaccanīkavaṇṇanā
     [13] Tatiyanaye sabbesūti khandhāyatanādīni sandhāya anuyogo sakavādissa,
rūpasmiṃ attā, cakkhusmiṃ attātiādidosabhayena paṭikkhepo paravādissa. Sesaṃ
tādisamevāti.
@Footnote: 1 cha.Ma. chalavādassa vasena



The Pali Atthakatha in Roman Character Volume 55 Page 137. http://84000.org/tipitaka/read/attha_page.php?book=55&page=137&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3057&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3057&pagebreak=1#p137


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]