ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 138.

                          Okāsādisacchikaṭṭha
                       2. Paccanīkānulomavaṇṇanā
     [14] Evametāni tīṇi mukhāni 1- anulomapaccanīkapañcake anulomamattavaseneva
tāva paṭipāṭiyā bhājetvā puna paccanīkānulomapañcake paccanīkamattavaseneva
bhājetuṃ puggalo nupalabbhatītiādi āraddhaṃ. Tattha anulomapañcakassa pāliyaṃ saṅkhipitvā
āgate paccanīke vuttanayeneva paccanīkassa ca pāliyaṃ saṅkhipitvā āgate
anulome vuttanayeneva attho veditabbo. Ettāvatā suddhikassa ceva imesañca
tiṇṇanti catunnaṃ sacchikaṭṭhānaṃ ekekasmiṃ sacchikaṭṭhe anulomapaccanīkassa
paccanīkānulomassa cāti dvinnaṃ dvinnaṃ paccanīkānaṃ vasena ayaṃ aṭṭhamukhā nāma
vādayutti niddiṭṭhā hotīti veditabbā. Yā ekekasmiṃ pakkhe 2- ekekassa
niggahassa vasena aṭṭhakaniggahoti pāliyaṃ likhiyati, tatthetaṃ vuccati:-
           "evaṃ catubbidhe pañhe        pañcakadvayabhedato
            esā aṭṭhamukhā nāma        vādayutti pakāsitā.
            Aṭṭheva niggahā tattha        cattāro tesu dhammikā
            adhammikā ca cattāro        sabbattha sakavādino
            jayo parājayo ceva         sabbattha paravādino"ti.
                       Sacchikaṭṭhavaṇṇanā niṭṭhitā.
                           ----------
                        5. Suddhikasaṃsandanavaṇṇanā
     [17-27] Idāni rūpādīhi saddhiṃ sacchikaṭṭhasaṃsandanaṃ hoti. Tattha rūpañcāti
yathā rūpaṃ paramatthato upalabbhati, kinte puggalopi tatheva upalabbhatīti sandhāya
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. mukhe



The Pali Atthakatha in Roman Character Volume 55 Page 138. http://84000.org/tipitaka/read/attha_page.php?book=55&page=138&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3080&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3080&pagebreak=1#p138


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]