ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 139.

Pucchā sakavādissa, atthi puggaloti vacanamattaṃ gahetvā paṭiññā paravādissa.
Yadi te rūpaṃ viya paramatthato puggalo atthi, rūpato vedanādīnaṃ viya puggalassāpi
aññathattaṃ 1- āpajjatīti anuyogo sakavādissa, samayasuttavirodhaṃ disvā paṭikkhepo
paravādissa. Sesaṃ atthato pākaṭameva. Dhammato panettha sattapaññāsabhedassa
sacchikaṭṭhaparamatthassa vasena sakavādīpakkhamūlake anulomapañcake 2- sattapaññāsa
anulomapañcakāni dassitāni. Paṭikammacatukkādīni saṅkhittāni. Puna 3- paravādīpakkha-
mūlakepi paccanīkānulome sattapaññāsa paṭilomapañcakāni dassitāni. Paṭikamma-
catukkādīni saṅkhittāni. Tattha "vuttaṃ bhagavatā"ti vacanamattena puggalassa atthitaṃ
rūpassa ca sacchikaṭṭhaparamatthavasena upalabbhanīyataṃ dassetvā ubhinnaṃ aññathattaṃ
paṭijānāpanatthaṃ vuttaṃ bhagavatāti anuyogo paravādissa, sammatiparamatthānaṃ
ekattanānattapañhassa ṭhapanīyattā paṭikkhepo sakavādissa. Sesamidhāpi atthato
pākaṭamevāti.
                      Suddhikasaṃsandanavaṇṇanā niṭṭhitā.
                           ----------
                       6. Opammasaṃsandanavaṇṇanā
     [28-36] Idāni rūpādīheva saddhiṃ opammavasena sacchikaṭṭhasaṃsandanaṃ
hoti. Tattha rūpavedanānaṃ upaladdhisāmaññena aññattapucchā ca puggalarūpānaṃ
upaladdhisāmaññapucchā cāti pucchādvayampi sakavādissa, ubhopi paṭiññā paravādissa.
Paravādinā anuññātena upaladdhisāmaññena rūpavedanānaṃ viya rūpapuggalānaṃ
aññattānuyogo sakavādissa, paṭikkhepo itarassa. Sesamidhāpi atthato pākaṭameva.
Dhammato panettha rūpamūlakādīnaṃ cakkānañca vasena sakavādīpakkhe vīsādhikāni nava
niggahapañcakasatāni dassitāni. Kathaṃ? khandhesu tāva rūpamūlake cakke cattāri,
@Footnote: 1 cha.Ma. aññattaṃ. evamuparipi   2 cha.Ma. anulomapaccanīke
@3 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=55&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3102&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3102&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]