ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 140.

Tathā vedanādimūlakesūti vīsati. Āyatanesu cakkhvāyatanamūlake cakke ekādasa, tathā
sesesūti dvattiṃsasataṃ. Dhātūsu cakkhudhātumūlake cakke sattarasa, tathā sesesūti
chādhikāni tīṇi satāni. Indriyesu cakkhundriyamūlake cakke ekavīsati, tathā
sesesūti dvāsaṭṭhādhikāni cattāri satāni. Evaṃ sabbānipi vīsādhikāni nava
niggahapañcakasatāni honti.
     [37-45] Paravādīpakkhepi rūpaṃ upalabbhatīti anulomavaseneva rūpavedanādīnaṃ
aññattapaṭiññaṃ kāretvā puna atthi puggaloti suttaṃ nissāya chalavasena puggalassa
rūpādīhi upaladdhisāmaññaṃ āropetvā aññattānuyogo kato. Sesamidhāpi atthato
uttānameva. Dhammatopi sakavādīpakkhe vuttanayena vīsādhikāni nava paṭikammapañcakasatāni.
                Rūpādīhi saddhiṃ opammavasena sacchikaṭṭhasaṃsandanaṃ.
                          ------------
                       7. Catukkanayasaṃsandanavaṇṇanā
     [46-52] Idāni yaṃ sacchikaṭṭhaparamatthena upalabbhati, tena yasmā
rūpādīsu sattapaññāsāya sacchikaṭṭhaparamatthesu aññatarena bhavitabbaṃ, rūpādinissitena
vā aññatra vā rūpādīhi rūpādīnaṃ vā nissayena, tasmā iminā catukkanayena
sacchikaṭṭhasaṃsandanaṃ āraddhaṃ. Tattha rūpaṃ puggaloti anuyogo sakavādissa,
ucchedadiṭṭhibhayena na hevanti paṭikkhepo paravādissa, niggahāropanaṃ sakavādissa.
Kiṃ panetaṃ yuttaṃ, nanu rūpaṃ vedanāti vuttampi paṭikkhipitabbamevāti? āma
Paṭikkhipitabbaṃ, taṃ pana rūpato vedanāya aññasabhāvasabbhāvato, na aññattābhāvato.
Ayañca rūpādīsu ekadhammatopi puggalassa aññattaṃ na icchati, tasmā yuttaṃ.
Ayañca anuyogo rūpaṃ puggalaṃ .pe. Aññātāvindriyaṃ puggaloti sakalaṃ
paramatthasaccaṃ sandhāya āraddho, sakalaṃ pana paccattalakkhaṇavasena ekato vattuṃ na



The Pali Atthakatha in Roman Character Volume 55 Page 140. http://84000.org/tipitaka/read/attha_page.php?book=55&page=140&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3126&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3126&pagebreak=1#p140


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]