ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 141.

Sakkāti tantivasena anuyogalakkhaṇamattametaṃ 1- ṭhapitaṃ. Tenetaṃ 2- viññū atthaṃ
vibhāventi. Vādakāmena pana imaṃ lakkhaṇaṃ gahetvā yathā yathā paravādissa okāso
na hoti, tathā tathā vattabbaṃ. Iti tantivasena anuyogalakkhaṇassa ṭhapitattāpi
yuttameva. Iminā nayena sabbānuyogesu attho veditabbo.
     Ayampana viseso:- rūpasmiṃ puggalotiādīsu yathā ekaṃ mahābhūtaṃ nissāya
tayo mahābhūtā, vatthurūpaṃ nissāya viññāṇaṃ rūpasminti vattuṃ vaṭṭati, kinte evaṃ
rūpasmiṃ puggalo. Yathā ca sabhāvavinibbhogato 3- vedanādayo sabbe dhammā arūpā
vā pana cattāro khandhā nibbānameva vā "aññatra rūpā"ti vattuṃ vaṭṭati,
kinte evaṃ puggalo. Yathā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayavasena "vedanāya
rūpaṃ .pe. Viññāṇasmiṃ rūpan"ti vattuṃ vaṭṭati, kinte evaṃ puggaloti.
Sabbānuyogesu pana ucchedadiṭṭhibhayena ceva samayavirodhena ca paṭikkhepo
paravādissa. Sesamettha atthato pākaṭameva. Dhammato panettha sattapaññāsāya
sacchikaṭṭhesu ekekasmiṃ atthe 4- cattāri cattāri katvā niggahavasena
aṭṭhavīsādhikāni dve pañcakasatāni dassitāni. Paravādīpakkhepi paṭikammavasena
tattakāneva. Yā panettha atthi puggaloti vutte sakavādissa paṭiññā, sā sutte
āgatena sammativasena. Yo rūpaṃ puggalotiādīsu paṭikkhepo, so sakkāyadiṭṭhipañhassa
ṭhapanīyattā. Paravādissa paṭikammaṃ chalavasenevāti.
                       Catukkanayasaṃsandanā niṭṭhitā.
                        Niṭṭhitā ca saṃsandanakathā.
                            ---------
@Footnote: 1 Ma. anuyogamattametaṃ       2 cha.Ma. tena
@3 cha.Ma. sabhāga......      4 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 141. http://84000.org/tipitaka/read/attha_page.php?book=55&page=141&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3148&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3148&pagebreak=1#p141


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]