ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 144.

Sacchikaṭṭhotipi āpajjati. Yā panassa puggalo atthīti laddhi, tassā vijjamānoti
vevacanameva, tasmā sabbānipetāni vevacanāni 1- sodhitāni.
     [60] Tattha yaṃ avasāne "puggalo atthi, atthi na sabbo puggalo"tiādi
vuttaṃ, tatrāyamadhippāyo:- yañhetaṃ paravādinā "puggalo atthi, atthi
kehici puggalo kehici na puggalo"ti vuttaṃ, taṃ yasmā atthato puggalo atthi,
atthi na sabbo puggaloti ettakaṃ hoti, tasmā naṃ sakavādī sampaṭicchāpetvā
idāni naṃ evaṃ anuyuñjati:- tayā hi "atthi puggalo attahitāya paṭipanno"ti
vacanamattaṃ nissāya "puggalo atthī"ti laddhi gahitā, yathā ca bhagavatā etaṃ
vuttaṃ, tathā "suññato lokaṃ avekkhassu, mogharāja sadā sato"tiādinā 2-
nayena "natthī"tipi vuttaṃ, tasmā yatheva te "puggalo atthi, atthi na sabbo
puggalo"ti laddhi, tathā puggalo natthi, natthi na sabbo puggalotipi āpajjati,
kiṃ etaṃ sampaṭicchasīti. Atha naṃ asampaṭicchanto na hevanti paṭikkhipati.
Sesamettha niggahādividhānaṃ vuttanayeneva veditabbanti.
                       Vacanasodhanavaṇṇanā niṭṭhitā.
                           ----------
                       10. Paññattānuyogavaṇṇanā
     [61-66] Idāni paññattānuyogo nāma hoti. Rūpadhātuyā hi
puggalavādī rūpiṃ puggalaṃ paññapeti, tathā arūpadhātuyā arūpiṃ. Tassa taṃ laddhiṃ
bhindituṃ sabbāpi pucchā sakavādissa, paṭiññā ca paṭikkhepo ca itarassa. So
hi rūpīti vutte rūpakāyasabbhāvato ceva tathārūpāya ca paññattiyā atthitāya
paṭijānāti, kāmīti vutte vītarāgasabbhāvato ceva tathārūpāya ca paññattiyā
@Footnote: 1 cha.Ma. vacanāni   2 khu.su. 25/1126/549



The Pali Atthakatha in Roman Character Volume 55 Page 144. http://84000.org/tipitaka/read/attha_page.php?book=55&page=144&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3215&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3215&pagebreak=1#p144


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]