ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 15.

Saṅgahaṃ pucchitvā vissajjanaṃ kataṃ, taṃ khandhāyatanadhātūsu ekampi sakalakoṭṭhāsaṃ
gahetvā ṭhitapadesu na yujjati. Sakalena hi khandhādipadena aññaṃ khandhādivasena
saṅgahitaṃ nāma natthi, yaṃ attano saṅgāhakaṃ saṅgaṇhitvā puna teneva khandhādi-
vasena 1- saṅgahaṃ gaccheyya, tasmā tathārūpāni padāni imasmiṃ vāre na gahitāni.
Yāni pana padāni saṅkhārekadesaṃ vā aññena asammissaṃ dīpenti vedanekadesaṃ
vā sukhumarūpaṃ vā saccekadesaṃ 2- vā, tāni idha gahitāni. Tesaṃ idamuddānaṃ:-
          "dve saccā paṇṇarasindriyā    ekādasa paṭiccapadā
           uddhaṃ pana 3- ekādasa       gocchakapadamettha 4- tiṃsavidhā"ti.
     Pañhā panettha dveyeva honti. Tattha yaṃ pucchāya uddhaṭaṃ padaṃ, tadeva
yehi dhammehi khandhādivasena saṅgahitaṃ, te dhamme sandhāya sabbattha ekena
khandhenātiādi vuttaṃ. Tatrāyaṃ nayo:- samudayasaccena hi taṇhāvajjā sesasaṅkhārā
khandhādisaṅgahena saṅgahitā. Puna tehi taṇhāva saṅgahitā, sā taṇhā puna
saṅkhāreheva khandhādisaṅgahena saṅgahitāti. Eseva nayo sabbattha. Arūpadhammapucchāsu
panettha saṅkhārakkhandho vā vedanākkhandho vā eko khandho nāma,
rūpadhammapucchāsu eko rūpakkhandho. Paridevapucchāya saddāyatanaṃ ekaṃ āyatanaṃ nāma,
saddadhātuyeva 5- ekā dhātu nāma, sesaṭṭhānesu dhammāyatanadhammadhātuvasena 6-
attho veditabboti.
                   Saṅgahitenasaṅgahitapadavaṇṇanā niṭṭhitā.
                          ------------
                 5. Pañcamanaya asaṅgahitenaasaṅgahitapadavaṇṇanā
     [193] Idāni asaṅgahitenaasaṅgahitapadaṃ bhājetuṃ rūpakkhandhenātiādi
āraddhaṃ. Tattha yaṃ khandhādīhi asaṅgahitena khandhādivasena asaṅgahitaṃ, puna tasseva
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 cha.Ma. saddekadesaṃ  3 cha.Ma. uddhaṃ puna
@4 gocchakapadā etthāti padacchedoti yojanā   5 cha.Ma. saddadhātu   6 cha.Ma...... vaseneva



The Pali Atthakatha in Roman Character Volume 55 Page 15. http://84000.org/tipitaka/read/attha_page.php?book=55&page=15&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=298&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=298&pagebreak=1#p15


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]