ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 156.

"kalyāṇapāpakānī"ti avatvā heṭṭhā vuttanayāeva "kammaṃ atthī"tiādinā vikappena
dassitā. Tesampi heṭṭhā vuttanayeneva attho veditabbo.
                     Purisakārānuyogavaṇṇanā niṭṭhitā.
                    Kalyāṇavaggotipi etasseva nāmaṃ.
                           ----------
                       14. Abhiññānuyogavaṇṇanā
     [193] Ito paraṃ abhiññānuyogādivasena arahattasādhanā hoti. Tattha
āmantāti sakavādinā paṭiññāte paravādī "bahiddhā anindriyabaddharūpe
iddhividhādivisesādhigamo natthi, ajjhattaṃ atthi, tasmā iddhādinibbattakena
puggalena bhavitabban"ti maññamāno nanu atthi koci iddhiṃ vikubbatītiādimāha. Taṃ
sabbaṃ uttānatthamevāti.
                      Abhiññānuyogavaṇṇanā niṭṭhitā.
                           -----------
                     15-18. Ñātakānuyogādivaṇṇanā
     [197] Idāni mātātiādiko ñātakānuyogo. Khattiyotiādiko jātianuyogo.
Gahaṭṭho pabbajitoti paṭipattianuyogo. Devo manussoti upapattianuyogo.
Sotāpannotiādiko paṭivedhānuyogo, ariyānuyogotipi vuccati. Te sabbe
uttānatthāyeva. "arahā hutvā na arahā"ti panettha moghapañhattā na vuttaṃ.
     [206] Cattāro purisayugātiādi saṃghānuyogo, sopi uttānatthoeva.
     [209] Saṅkhatotiādi sacchikaṭṭhasabhāvānuyogo. Tattha tatiyā koṭīti pucchā
sakavādissa. Tathārūpassa sacchikaṭṭhassa abhāvato paṭikkhepo paravādissa. Puna puṭṭhassa 1-
puggalaṃ sandhāya paṭiññā tasseva.
@Footnote: 1 cha.Ma. puṭṭho



The Pali Atthakatha in Roman Character Volume 55 Page 156. http://84000.org/tipitaka/read/attha_page.php?book=55&page=156&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3488&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3488&pagebreak=1#p156


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]