ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 157.

     [211] Añño puggaloti pañhepi saṅkhatehi khandhehi aññattaṃ anicchanto
paṭikkhepo tasseva.
     [212] Khandhā saṅkhatātiādi saṅkhatāsaṅkhatāni sarūpena dassetvā
aññattapucchanatthaṃ vuttaṃ.
     [213] Rūpaṃ saṅkhatantiādi khandhe vibhāgato dassetvā aññattapucchanatthaṃ
vuttaṃ.
     [214] Puggalassa uppādoti pucchā sakavādissa, "jātidhammā jarādhammā,
atho maraṇadhammino"tiādīsu vuttavasena 1- paṭiññā paravādissa. Saṅkhatabhāvaṃ panassa
so na icchati, tasmā paṭikkhipati.
     [215] Puna na uppādo paññāyatītiādinā nayena puṭṭho "dukkhameva
hi sambhoti, dukkhaṃ tiṭṭhati veti cā"tiādivacanato 2- puggalassa uppādādayo
nāma na yujjantīti paṭijānāti.
     [216] Atthatthamhīti atthaṃ vuccati nibbānaṃ, tattha atthīti pucchati.
Tassa atthitāya sassataṃ, natthitāya ucchedo āpajjati. Tadubhayampi anicchanto
pacchā paṭikkhipati.
                     Ñātakānuyogādivaṇṇanā niṭṭhitā.
                           -----------
                      19. Paṭivedhānuyogādivaṇṇanā
     [217] Bhavaṃ nissāya pañhe bhavanti upapattibhavaṃ.
     [218] Vedanaṃ vediyamānapañhe vedanaṃ vediyamāno pariggahitavedano
yogāvacarova pajānāti, bālaputhujjano nappajānāti.
@Footnote: 1 cha.Ma......ādisuttavasena   2 saṃ.sa. 15/171/163



The Pali Atthakatha in Roman Character Volume 55 Page 157. http://84000.org/tipitaka/read/attha_page.php?book=55&page=157&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3511&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3511&pagebreak=1#p157


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]