ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 160.

Pana bodhetvā pacchā sammatikathaṃ katheti. Pakatiyā pana paṭhamameva 1- sammatikathaṃ
kathetvā pacchā 1- paramatthakathaṃ kathentassa desanā sukhākārā 2- hoti, tasmā
buddhā paṭhamaṃ sammatikathaṃ kathetvā pacchā paramatthakathaṃ kathenti. Te sammatikathaṃ
kathentāpi saccameva sabhāvameva amusāva kathenti, paramatthakathaṃ kathentāpi saccameva
sabhāvameva amusāva kathenti. Ayañhi:-
              duve saccāni akkhāsi     sambuddho vadataṃ varo
              sammatiṃ paramatthañca        tatiyaṃ nūpalabbhati.
     Tattha:-
              "saṅketavacanaṃ saccaṃ       lokasammatikāraṇaṃ
               paramatthavacanaṃ saccaṃ       dhammānaṃ tathalakkhaṇan"ti.
     Aparo nayo:- dve bhagavato desanā paramatthadesanā ca khandhādivasena
sammatidesanā ca sappikumbhādivasena. Na hi bhagavā samaññaṃ atidhāvati. Tasmā
"atthi puggalo"ti vacanamattato abhiniveso na kātabbo. Satthārā hi:-
               paññattiṃ anatikkamma      paramattho pakāsito
               samaññaṃ nātidhāveyya     tasmā aññopi paṇḍito
               paramatthaṃ pakāsento     samaññaṃ nātidhāvaye.
     Sesaṃ sabbattha uttānatthamevāti.
                         Puggalakathā niṭṭhitā.
                           ----------
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti   2 cha.Ma. lūkhākārā



The Pali Atthakatha in Roman Character Volume 55 Page 160. http://84000.org/tipitaka/read/attha_page.php?book=55&page=160&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3580&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3580&pagebreak=1#p160


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]