ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 165.

     Atthi chinnassa chediyanti chinnassa kilesavaṭṭassa puna chinditabbaṃ kiñci
atthīti pucchati. Itaro tikkhindriyaṃ sandhāya paṭikkhipitvā puna puṭṭho
mudindriyaṃ sandhāya paṭijānāti. Sakavādī suttaṃ āharitvā natthibhāvaṃ dasseti.
Tattha oghapāsoti kilesogho ceva kilesapāso ca.
     [266] Katassa paṭicayoti bhāvitamaggassa puna bhāvanā. Idhāpi paṭikkhepa-
paṭijānanāni purimanayeneva veditabbāni.
     [267] Parihānāya saṃvattantīti paravādinā ābhatasutte pañca dhammā
appattaparihānāya ceva lokiyasamāpattiparihānāya ca saṃvattanti. Na 1- so pana
pattassa arahattaphalassa parihānāya sallakkheti. Teneva naṃ 2- atthi arahato
kammārāmatāti āha. Itaropi asamayavimuttaṃ sandhāya paṭikkhipitvā itaraṃ sandhāya
paṭijānāti. Kāmarāgavasena vā pavattamānaṃ taṃ 3- paṭikkhipitvā itarathā pavattamānaṃ
paṭijānāti. Rāgādīnaṃ pana atthitaṃ puṭṭho paṭijānituṃ na sakkoti.
     [268] Kiṃ pariyuṭṭhitoti kena pariyuṭṭhito anubaddho ajjhottharito 4-
hutvāti attho. Anusayapucchāyapi tikkhindriyamudindriyavaseneva paṭikkhepa-
paṭijānanāni veditabbāni. Kalyāṇānusayoti vacanamattasāmaññena vā paṭijānāti. Rāgo
upacayaṃ gacchatīti bhāvanāya pahīnaṃ sandhāyāha. Parato dosamohesupi eseva nayo.
Sakkāyadiṭṭhādīnaṃ pana dassanena pahīnattā upacayaṃ na gacchati. 5- Sesaṃ sabbattha
uttānamevāti.
                    Suttasādhanaparihānivaṇṇanā niṭṭhitā.
                         Parihānikathā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati   2 cha.Ma. ayaṃ pāṭho na dissati
@3 Ma. pavattamānataṃ  4 cha.Ma. ajjhotthato   5 cha.Ma. na icchati



The Pali Atthakatha in Roman Character Volume 55 Page 165. http://84000.org/tipitaka/read/attha_page.php?book=55&page=165&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3691&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3691&pagebreak=1#p165


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]