ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 168.

Pahīyantīti pucchā sakavādissa, rūpāvacaramaggaṃ sandhāya paṭiññā itarassa.
Rūpāvacaramaggena hi so idhavihāyaniṭṭho nāma jāto.
     Anāgāmī puggalo katakaraṇīyoti pañhe "opapātiko tattha parinibbāyī"ti
vacanato upapattiyāvassa katakaraṇīyādibhāvaṃ sandhāya paṭijānāti. Arahāti pañhe
idha parinibbāyino arahato vaseneva paṭikkhipati, puna puṭṭho tattha parinibbāyino
vasena paṭijānāti.
     Atthi arahato punabbhavotiādīsupi tatthaparinibbāyīidhaparinibbāyīnaṃ vaseneva
attho veditabbo. Appaṭividdhākuppova tattha parinibbāyatīti  puṭṭho idheva
bhāvitena maggena arahattassa 1- akuppapaṭivedhaṃ icchanto paṭikkhipati.
     Yathā migoti paṭhamaṃ udāharaṇaṃ paravādissa, dutiyaṃ sakavādissa. Sesaṃ
sabbattha uttānatthamevāti.
                        Brahmacariyakathā niṭṭhitā.
                           ----------
                        3. Odhisokathāvaṇṇanā
     [274] Idāni odhisokathā nāma hoti. Tattha ye sotāpannādīnaṃ
nānābhisamayavasena dukkhadassanādīhi odhiso odhiso ekadesena ekadesena
kilesappahānaṃ icchanti seyyathāpi etarahi samitiyādayo, tesaṃ taṃ laddhiṃ bhindituṃ
odhisoti pucchā sakavādissa, paṭiññā paravādissa. Puna anuyogo sakavādissa,
ekadesena sotāpannādibhāvassa abhāvato paṭikkhepo paravādissa. Iminā upāyena
sabbavāresu 2- attho veditabboti.
                      Odhisokathāvaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma. tassa    2 Ma. sabbaṭṭhānesu



The Pali Atthakatha in Roman Character Volume 55 Page 168. http://84000.org/tipitaka/read/attha_page.php?book=55&page=168&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3758&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3758&pagebreak=1#p168


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]