ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 169.

                            4. Jahatikathā
                       1. Nasuttāharaṇakathāvaṇṇanā
     [279] Idāni jahatikathā nāma hoti. Tattha yesañca 1- "jhānalābhī
puthujjano saha saccābhisamayā anāgāmī nāma hoti, tassa puthujjanakāleyeva
kāmarāgabyāpādā pahīnā"ti laddhi seyyathāpi etarahi samitiyādīnaṃ, 2- tesaṃ taṃ
laddhiṃ bhindituṃ jahati puthujjanoti pucchā sakavādissa, jhānavikkhambhitānaṃ pana
tesaṃ pariyuṭṭhānaṃ apassantassa paṭiññā paravādissa. Yasmā pana tesaṃ
jhānavikkhambhitānampi anāgāmimaggeneva accantaṃ pahānaṃ hoti, tasmā puna
accantantiādianuyogo sakavādissa, tathārūpassa pahānassa abhāvato paṭikkhepo
itarassa. Vikkhambhetīti accantavikkhambhanameva sandhāya pucchā sakavādissa. Tato
paraṃ anāgāmimaggaṭṭhena saddhiṃ puthujjanasaṃsandanaṃ hoti. Taṃ uttānatthameva.
     [280] Tato paraṃ anāgāmiphale saṇṭhātīti puṭṭho jhānānāgāmitaṃ sandhāya
paṭijānāti. Arahatte saṇṭhātīti puṭṭho dassanamaggena uddhambhāgiyānaṃ
pahānābhāvato paṭikkhipati.
     Apubbaṃ acarimaṃ tayo maggeti puṭṭho tathārūpāya bhāvanāya abhāvā
paṭikkhipati. Puna puṭṭho tiṇṇaṃ maggānaṃ kiccasabhāvaṃ 3- sandhāya paṭijānāti.
Sāmaññaphalapucchāsupi eseva nayo. Katamena maggenāti puṭṭho anāgāmimaggenāti
jhānānāgāmitaṃ sandhāya vadati. Puna saññojanappahānaṃ puṭṭho tiṇṇaṃ anāgāmimaggena
tesaṃ kilesānaṃ appahīnattā 4- paṭikkhipati. Dutiyaṃ puṭṭho paṭhamamaggasseva
jhānānāgāmimaggabhāvaṃ sandhāya paṭijānāti. Sesamettha uttānatthamevāti.
                       Jahatikathāvaṇṇanā niṭṭhitā.
                            ---------
@Footnote: 1 cha.Ma. yesaṃ   2 cha.Ma. sammitiyānaṃ   3 cha.Ma. kiccasabbhāvaṃ  4 cha.Ma. appaheyyattā



The Pali Atthakatha in Roman Character Volume 55 Page 169. http://84000.org/tipitaka/read/attha_page.php?book=55&page=169&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3781&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3781&pagebreak=1#p169


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]