ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 17.

Ekenāyatanena sattahi dhātūhi asaṅgahitā nāma honti. Athavā yadetaṃ rūpakkhandhena
viññāṇameva tīhi khandhādisaṅgahehi asaṅgahitaṃ, tehipi viññāṇadhammehi te
rūpadhammāva tīhi  saṅgahehi asaṅgahitā. Puna te rūpadhammā viññāṇeneva tīhi
saṅgahehi asaṅgahitā. Viññāṇañca khandhato eko viññāṇakkhandho hoti,
āyatanato ekaṃ manāyatanaṃ, dhātuto satta viññāṇadhātuyo, tasmā "ekena
khandhenā"tiādi vuttaṃ. Iminā upāyena sabbattha yaṃ pucchāya uddhaṭaṃ padaṃ,
tadeva yehi dhammehi khandhādivasena asaṅgahitaṃ, tesaṃ dhammānaṃ vasena khandhādayo
veditabbā. Tattha 1- dutiyapañho tāva rūpaviññāṇānaṃ vasena veditabbo. 1-
Vedanādayo hi rūpaviññāṇeheva khandhādisaṅgahena asaṅgahitā, te ca dve khandhā,
ekādasāyatanāni, sattarasa dhātuyo honti.
     [195] Tatiyapañhe viññāṇaṃ rūpādīhi catūhi asaṅgahitanti tesaṃ vasena
khandhādayo veditabbā.
     [196] Catutthapañhe cakkhvāyatanaṃ vedanādīhi catūhīti iminā nayena
sabbattha khandhādayo veditabbā. Pariyosāne "rūpañca dhammāyatanan"ti
uddānagāthāya dassitadhammāyeva aññenākārena saṅkhipitvā dassitāti.
                  Asaṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā.
                         --------------
                  6. Chaṭṭhanaya sampayogavippayogapadavaṇṇanā
     [228] Idāni sampayogavippayogapadaṃ bhājetuṃ rūpakkhandhotiādi āraddhaṃ.
Tattha yaṃ labbhati, yañca na labbhati, taṃ sabbaṃ pucchāya gahitaṃ. Vissajjane
pana yaṃ na labbhati, taṃ natthīti paṭikkhittaṃ. "catūhi sampayogo. Catūhi vippayogo.
@Footnote: 1-1 cha.Ma. dutiyapañhe.....veditabbā



The Pali Atthakatha in Roman Character Volume 55 Page 17. http://84000.org/tipitaka/read/attha_page.php?book=55&page=17&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=343&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=343&pagebreak=1#p17


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]