ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 177.

Anāgatassa atthibhāvasādhanatthaṃ "nanu vuttaṃ bhagavatā kabaḷiṅkāro 1- ce bhikkhave"ti
suttassa pariyosāne atthi tattha āyatiṃ punabbhavābhinibbattītiādi dassitaṃ, na
taṃ anāgatassa atthibhāvasādhakaṃ. Tañhi hetūnaṃ pariniṭṭhitattā avassaṃ bhāvitaṃ
sandhāya tattha vuttaṃ. Ayaṃ suttādhippāyo. Sesaṃ sabbattha uttānatthamevāti.
                     Sabbamatthītikathāvaṇṇanā niṭṭhitā.
                          ------------
                       6. Atītakkhandhātiādikathā
                       1. Nasuttasādhanakathāvaṇṇanā
     [297] Idāni "atītaṃ khandhā"tiādikathā nāma 2- hoti. Tattha khandhādi-
bhāvāvijahanato atītānāgatānaṃ atthitaṃ icchantassa atītaṃ khandhātiādipucchā 3-
paravādissa, atītassa khandhasaṅgahitattā āmantāti paṭiññā sakavādissa. Puna
atītaṃ atthīti 4- pucchā paravādissa, tassa niruttipathasuttena atthitāya vāritattā
paṭikkhepo sakavādissa. Āyatanadhātupucchāsupi anāgatapañhesupi paccuppannena
saddhiṃ saṃsanditvā anulomapaṭilomato āgatapañhesupi "atītaṃ rūpan"tiādi-
pañhesupi imināva upāyena attho veditabbo.
                         2. Suttasādhanavaṇṇanā
     [298] Suttasādhane 5- pana na vattabbanti pucchā sakavādissa. Tattha
natthi ceteti natthi ca ete dhammāti attho. Khandhādibhāve sati natthitaṃ
anicchantassa āmantāti paṭiññā paravādissa, atha nesaṃ natthibhāvasādhanatthaṃ
suttāharaṇaṃ sakavādissa. Dutiyapucchāpi paravādissa, paṭiññā sakavādissa,
@Footnote: 1 cha.Ma. kabaḷīkāre   2 cha.Ma. ayaṃ saddo na dissati   3 cha.Ma. pucchā
@4 cha.Ma. natthīti  5 Sī.,Ma. suttasodhane



The Pali Atthakatha in Roman Character Volume 55 Page 177. http://84000.org/tipitaka/read/attha_page.php?book=55&page=177&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3966&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3966&pagebreak=1#p177


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]