ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 178.

Suttāharaṇaṃ paravādissa. Tampana nesaṃ khandhādibhāvameva sādheti, na atthibhāvanti
āhaṭampi anāhaṭasadisamevāti.
                    Atītakkhandhādikathāvaṇṇanā niṭṭhitā.
                          ------------
                         7. Ekaccamatthītikathā
                      1. Atītādiekaccakathāvaṇṇanā
     [299] Idāni ekaccamatthītikathā nāma hoti. 1- Tattha ye "ekaccaṃ
atītaṃ atthī"ti maññanti seyyathāpi kassapikā, tesaṃ laddhibhindanatthaṃ atītaṃ atthīti
pucchā sakavādissa, ekaccaṃ atthīti vissajjanaṃ paravādissa. Ayañhissa 2-
adhippāyo:- avipakkavipākā atthi, vipakkavipākā 3- natthīti. Ekaccaṃ niruddhanti
anuyogo sakavādissa. Tassattho:- yadi te atītaṃ ekaccaṃ atthi ekaccaṃ natthi,
evaṃ sante ekaccaṃ atītaṃ niruddhaṃ, ekaccaṃ atītaṃ aniruddhaṃ, tatheva ṭhitanti
āpajjati. Vigatantiādīsupi eseva nayo.
     Avipakkavipākadhammā ekacceti idaṃ yasmā yesaṃ so avipakkavipākānaṃ
atthitaṃ icchati, tepi atītāyeva dhammā. 4- Tasmā yathā te atītaṃ ekaccaṃ atthi,
kiṃ tathā avipakkavipākāpi dhammā ekacce atthi ekacce natthīti codetuṃ vuttaṃ.
Vipakkavipākāti idaṃ yesaṃ so natthitaṃ icchati, tesaṃ vasena codetuṃ vuttaṃ.
Avipākāti idaṃ abyākatānaṃ vasena codetuṃ vuttaṃ. Iti imesaṃ tiṇṇaṃ rāsīnaṃ
vasena sabbesu anulomapaṭilomesu paṭiññā ca paṭikkhepo ca veditabbā. Atītā
ekadesaṃ vipakkavipākā, ekadesaṃ avipakkavipākāti vippakatavipākā vuccanti. Yena hi
kammena paṭisandhi nibbattitā, bhavaṅgampi cutipi tasseva vipāko. Tasmā paṭisandhito
yāva cuti, tāva taṃ vippakatavipākaṃ nāma hoti. Tathārūpe dhamme sandhāyetaṃ vuttaṃ.
@Footnote: 1 cha.Ma. ekaccaṃ atthīti kathā hoti     2 cha.Ma. ayañhi
@3 cha. vipakkavipākaṃ, Ma. vipakkamavipākaṃ   4 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=55&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3988&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3988&pagebreak=1#p178


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]