ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 179.

     Vipaccissantīti katvā te atthīti pucchā sakavādissa. Yathā dhammadharassa
puggalassa niddāyantassāpi bahupavattino dhammā atthīti vuccanti, evaṃ
lokavohāravasena atthitaṃ sandhāya paṭiññā paravādissa. Vipaccissantīti katvā
paccuppannāti dutiyapañhe "kammānaṃ avināsasaṅkhāto kammappaccayo 1- nāmeko
atthī"ti laddhiyaṃ ṭhatvā paṭiññā paravādissa.
                     2. Anāgatādiekaccakathāvaṇṇanā
     [300] Anāgataṃ atthītiādīsupi ekaccaṃ atthīti uppādino dhamme
sandhāya vadati. Sesaṃ sabbattha heṭṭhā vuttanayattā uttānatthamevāti.
                    Ekaccamatthītikathāvaṇṇanā niṭṭhitā.
                           -----------
                       8. Satipaṭṭhānakathāvaṇṇanā
     [301] Idāni satipaṭṭhānakathā nāma 2- hoti. Tattha "catunnaṃ bhikkhave
satipaṭṭhānānaṃ samudayañca atthaṅgamañca desissāmī"ti satipaṭṭhānasaṃyutte 3-
vuttanayeneva yesaṃ kāyādayo satiyā ārammaṇadhamme gahetvā "sabbe dhammā
satipaṭṭhānā"ti laddhi seyyathāpi etarahi andhakānaṃ, andhakā nāma pubbaseliyā
aparaseliyā rājagiriyā siddhatthikāti ime pacchā uppannanikāyā, tesaṃ
laddhivivecanatthaṃ pucchā sakavādissa, paṭiññā paravādissa. Tattha yasmā "patiṭṭhāti
etesūti paṭṭhānā. Kā patiṭṭhāti? sati. Satiyā paṭṭhānā satipaṭṭhānā"ti iminā
atthena satigocarāpi satipaṭṭhānā. "patiṭṭhahantīti paṭṭhānā. Kā patiṭṭhahanti?
satiyo. Satiyova paṭṭhānā satipaṭṭhānā"ti iminā atthena satiyo eva paṭṭhānā
satipaṭṭhānāti, 4- tasmā dvepi vādā pariyāyena yujjanti. Ye panetaṃ  5- pariyāyaṃ
@Footnote: 1 cha.Ma. kammūpacayo    2 cha.Ma. ayaṃ saddo na dissati   3 saṃ.Ma. 19/408/161
@4 cha.Ma. iti-saddo na dissati    5 cha.Ma. ye pana taṃ



The Pali Atthakatha in Roman Character Volume 55 Page 179. http://84000.org/tipitaka/read/attha_page.php?book=55&page=179&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4012&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4012&pagebreak=1#p179


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]