ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 180.

Pahāya ekanteneva "sabbe dhammā satipaṭṭhānā"ti vadanti. Te sandhāya pucchā
sakavādissa, ārammaṇavasena paṭiññā paravādissa. Sabbe dhammā satīti anuyuttassa
pana sabbesaṃ satisabhāvābhāvato paṭikkhepo tasseva. Tattha khayagāmītiādīni
maggavisesanāmāni. 1- Ekāyanamaggo hi kilesānaṃ khayabhūtaṃ nibbānaṃ gacchatīti
khayagāmī. Cattāri saccāni bujjhanto gacchatīti bodhagāmī. Vaṭṭaṃ apacinanto
gacchatīti apacayagāmī. Evametehi padehi "kinte sabbe dhammā evarūpo te
ekāyano maggo hotī"ti pucchati. Anāsavā asaññojaniyātiādīnipi lokuttarabhāva-
pucchanatthāya vuttāni. Buddhānussatītiādīni pabhedapucchāvasena vuttāni.
     Cakkhāyatanaṃ satipaṭṭhānantiādīni 2- sabbadhammānaṃ pabhedapucchāvasena vuttāni. 3-
Tatthāpi sativasena paṭikkhepo, ārammaṇavasena paṭiññāti evaṃ sabbapañhesu
attho veditabbo. Suttasādhanaṃ uttānatthamevāti. 4-
                     Satipaṭṭhānakathāvaṇṇanā niṭṭhitā.
                          ------------
                      9. Hevatthītikathāvaṇṇanā *-
     [304] Idāni hevatthītikathā nāma hoti. Tattha yesaṃ "sabbepi
atītādibhedā dhammā rūpādivasena atthi, atītaṃ anāgatapaccuppannavasena
anāgatapaccuppannāni vā atītādivasena natthi, tasmā sabbamevidaṃ evaṃ atthi
evaṃ natthī"ti laddhi seyyathāpi etarahi vuttappabhedānaṃ andhakānaṃ, te sandhāya
atītaṃ atthīti pucchā sakavādissa. Hevatthi heva natthīti vissajjanaṃ paravādissa.
Tattha hevāti evaṃ. Atha naṃ sakavādī "yadi atītova evaṃ atthi evaṃ natthīti
laddhi, evaṃ sante soyeva atthi, soyeva natthi nāmā"ti pucchanto sevatthi,
@Footnote: 1 cha.Ma. maggavisesanāni      2 cha.Ma. ādi      3 cha.Ma. vuttaṃ
@4 cha.Ma. suttasādhanā uttānatthāyevāti  * cha.Ma. hevatthikathāvaṇṇanā



The Pali Atthakatha in Roman Character Volume 55 Page 180. http://84000.org/tipitaka/read/attha_page.php?book=55&page=180&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4035&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4035&pagebreak=1#p180


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]