ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 181.

Seva natthīti āha. Itaro teneva sabhāvena atthitaṃ teneva natthitaṃ sandhāya
paṭikkhipati. Dutiyaṃ puṭṭho sakabhāveneva atthitaṃ parabhāveneva natthitaṃ sandhāya
paṭijānāti. Tato paraṃ atthaṭṭho natthaṭṭhoti atthi sakabhāvo natthi sakabhāvo 1-
nāma hotīti pucchati. Imināva upāyena sabbavāresu attho veditabbo.
Pariyosāne pana "tena hi atītaṃ hevatthi, heva natthī"ti ca "tena hi rūpaṃ
hevatthi, heva natthī"ti cātiādīni vatvā kiñcāpi paravādinā laddhi patiṭṭhāpitā,
ayoniso patiṭṭhāpitattā panesā appatiṭṭhāpitāyevāti.
                      Hevatthītikathāvaṇṇanā niṭṭhitā.
                       Paṭhamo mahāvaggo samatto.
                           -----------
                            2. Dutiyavagga
                      1. Parūpahārakathāvaṇṇanā 2-
     [307] Idāni parūpahārakathā nāma hoti. Tattha ye arahattaṃ paṭijānantānaṃ
appatte pattasaññīnaṃ adhimānikānaṃ kuhakānaṃ vā arahattaṃ paṭijānantānaṃ
asucisukkavisaṭṭhiṃ 3- disvā "mārakāyikā devatā arahato asuciṃ upasaṃharantī"ti
maññanti seyyathāpi etarahi pubbaseliyā ca aparaseliyā ca, te sandhāya
4- atthi arahato asucisukkavisaṭṭhīti pucchā 4- sakavādissa, paṭiññā itarassa.
Idāni yasmā sukkavisaṭṭhi nāma rāgasamuṭṭhānā hoti, tasmā atthi arahato
rāgoti anuyogo āraddho. So sabbopi uttānatthoyeva.
     Mārakāyikā devatā attanotiādipañhe yasmā tāsaṃ devatānaṃ sukkavisaṭṭhi
nāma natthi, aññesampi sukkaṃ gahetvā na upasaṃharanti, arahato pana
sukkameva natthi, tasmā na hevanti paṭikkhipati.
@Footnote: 1 cha.Ma. atthisabhāvo natthisabhāvo   2 cha.Ma. parūpahāravaṇṇanā
@3 cha.Ma. sukkavissaṭṭhiṃ      4-4 cha.Ma. atthi arahatoti pucchā



The Pali Atthakatha in Roman Character Volume 55 Page 181. http://84000.org/tipitaka/read/attha_page.php?book=55&page=181&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4058&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4058&pagebreak=1#p181


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]