ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 55 : PALI ROMAN Panca.A. (paramatthadi.)

Page 181.

Seva natthiti aha. Itaro teneva sabhavena atthitam teneva natthitam sandhaya
patikkhipati. Dutiyam puttho sakabhaveneva atthitam parabhaveneva natthitam sandhaya
patijanati. Tato param atthattho natthatthoti atthi sakabhavo natthi sakabhavo 1-
nama hotiti pucchati. Iminava upayena sabbavaresu attho veditabbo.
Pariyosane pana "tena hi atitam hevatthi, heva natthi"ti ca "tena hi rupam
hevatthi, heva natthi"ti catiadini vatva kincapi paravadina laddhi patitthapita,
ayoniso patitthapitatta panesa appatitthapitayevati.
                      Hevatthitikathavannana nitthita.
                       Pathamo mahavaggo samatto.
                           -----------
                            2. Dutiyavagga
                      1. Parupaharakathavannana 2-
     [307] Idani parupaharakatha nama hoti. Tattha ye arahattam patijanantanam
appatte pattasanninam adhimanikanam kuhakanam va arahattam patijanantanam
asucisukkavisatthim 3- disva "marakayika devata arahato asucim upasamharanti"ti
mannanti seyyathapi etarahi pubbaseliya ca aparaseliya ca, te sandhaya
4- atthi arahato asucisukkavisatthiti puccha 4- sakavadissa, patinna itarassa.
Idani yasma sukkavisatthi nama ragasamutthana hoti, tasma atthi arahato
ragoti anuyogo araddho. So sabbopi uttanatthoyeva.
     Marakayika devata attanotiadipanhe yasma tasam devatanam sukkavisatthi
nama natthi, annesampi sukkam gahetva na upasamharanti, arahato pana
sukkameva natthi, tasma na hevanti patikkhipati.
@Footnote: 1 cha.Ma. atthisabhavo natthisabhavo   2 cha.Ma. parupaharavannana
@3 cha.Ma. sukkavissatthim      4-4 cha.Ma. atthi arahatoti puccha



The Pali Atthakatha in Roman Character Volume 55 Page 181. http://84000.org/tipitaka/read/attha_page.php?book=55&page=181&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4058&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4058&modeTY=2&pagebreak=1#p181


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]