ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 182.

     Neva attanoti pañhe pana nimminitvā upasaṃharantīti laddhiyā paṭijānāti.
Lomakūpehīti pañhe sappitelānaṃ viya lomakūpehi upasaṃharaṇābhāvaṃ disvā
paṭikkhipati.
     [308] Handa hīti byavasāyatthe 1- nipāto. "arahā nu kho ahaṃ,
no"ti evaṃ vimatiṃ gāhayissāmāti evaṃ byavasāyaṃ 2- katvā upasaṃharantīti attho.
Atthi arahato vimatīti puṭṭho aṭṭhavatthukaṃ vicikicchaṃ sandhāya paṭikkhipati, dutiyaṃ
puṭṭho itthīpurisādīnaṃ 3- nāmagottādīsu sanniṭṭhānābhāvaṃ sandhāya paṭijānāti.
     [309] Atthi tassa āsayoti tassa sukkassa uccārapassāvānaṃ viya
patiṭṭhānokāso atthīti pucchati.
     [312] Sadhammakusalassāti attano 4- arahattadhammamatteyeva kusalassa.
Paññāvimuttaṃ sandhāyevaṃ vadati. Paradhammakusalassāti sadhammato parasmiṃ
aṭṭhasamāpattidhammepi kusalassa. Ubhatobhāgavimuttaṃ sandhāyevaṃ vadati. Sesamettha
pālianusāreneva veditabbanti.
                      Parūpahārakathāvaṇṇanā niṭṭhitā.
                           -----------
               2-3-4. Aññāṇakaṅkhāparavitāraṇakathāvaṇṇanā *-
     [314] Idāni aññāṇakaṅkhāparavitāraṇāti 5- tisso kathā nāma honti.
Tattha yesaṃ "arahato itthīpurisādīnaṃ nāmagottādīsu ñāṇuppattiyā 6- abhāvena
atthi aññāṇaṃ, tattheva sanniṭṭhānābhāvena atthi kaṅkhā. Yasmā ca nesaṃ tāni
vatthūni pare vitaranti pakāsenti ācikkhanti, tasmā nesaṃ atthi paravitāraṇā"ti
@Footnote: 1 cha.Ma. vacasāyaṭṭhe     2 cha.Ma. vacasāyaṃ   3 cha.Ma. itthipurisānaṃ
@4 Sī.,Ma. attanopi      5 cha.Ma. aññāṇaṃ kaṅkhā paravitaraṇāti
@6 cha.Ma. ñāṇappavattiyā   * cha.Ma. aññāṇādikathāvaṇṇanā



The Pali Atthakatha in Roman Character Volume 55 Page 182. http://84000.org/tipitaka/read/attha_page.php?book=55&page=182&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4082&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4082&pagebreak=1#p182


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]