ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 183.

Imā laddhiyo seyyathāpi etarahi pubbaseliyādīnaṃ, tesaṃ tā laddhiyo bhindituṃ
tīsupi kathāsu pucchā sakavādissa, paṭiññā ca paṭikkhepo ca itarassa. Tattha
sabbesupi pañhesu ceva vissajjanesu ca pāliṃ anugantvāva attho veditabboti.
                 Aññāṇakaṅkhāparavitāraṇakathāvaṇṇanā niṭṭhitā.
                           ----------
                        5. Vacībhedakathāvaṇṇanā
     [326] Idāni vacībhedakathā nāma hoti. Tattha yesaṃ "sotāpattimaggakkhaṇe
paṭhamajjhānaṃ samāpannassa dukkhanti vācā bhijjatī"ti laddhi seyyathāpi etarahi
pubbaseliyādīnaṃ, te sandhāya samāpannassa atthi vacībhedoti pucchā sakavādissa,
laddhiyaṃ ṭhatvā paṭiññā paravādissa. Puna sabbatthāti tayo bhave sandhāya puṭṭho
arūpaṃ sandhāya paṭikkhipati. Sabbadāti kālavasena puṭṭho paṭhamamaggakkhaṇe
paṭhamajjhānikasamāpattito aññaṃ sabbaṃ samāpattikālaṃ sandhāya paṭikkhipati. Sabbesaṃ
samāpannānanti puṭṭho lokiyasamāpattiyo samāpanne sandhāya paṭikkhipati.
Sabbasamāpattīsūti puṭṭho dutiyajjhānikaṃ 1- lokuttaraṃ sabbañca lokiyasamāpattiṃ
sandhāya paṭikkhipati.
     Kāyabhedoti abhikkamādivasena pavattā kāyaviññatti. Idaṃ "yāni cittāni
vacīviññattiṃ samuṭṭhāpenti, tāneva kāyaviññattiṃ, evaṃ sante kasmā kāyabhedopi
na hotī"ti codanatthaṃ pucchati, itaro laddhivasena paṭikkhipati ceva paṭijānāti ca.
Idāni yadi so maggakkhaṇe "dukkhan"ti vācaṃ bhāsati, "samudayo"tiādikampi
bhāseyya. Yadi vā taṃ na bhāsati, itarampi na bhāseyyāti codanatthaṃ dukkhanti
jānantotiādayo pañhā vuttā, itaro pana attano laddhivaseneva paṭijānāti
@Footnote: 1 cha.Ma. dutiyajjhānādikaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 183. http://84000.org/tipitaka/read/attha_page.php?book=55&page=183&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4105&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4105&pagebreak=1#p183


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]