ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 186.

Chārikanirayasadisā"ti laddhiseyyathāpi etarahi gokulikānaṃ, tesaṃ nānappakārasukha-
sandassanena taṃ laddhiṃ vivecetuṃ pucchā sakavādissa, paṭiññā paravādissa. Tattha
anodhiṃ katvāti odhiṃ mariyādaṃ koṭṭhāsaṃ akaritvā, avisesena sabbeyevāti attho.
Sesaṃ sabbaṃ pālinayeneva veditabbaṃ saddhiṃ suttasādhanāyāti.
                      Kukkuḷakathāvaṇṇanā niṭṭhitā.
                          -----------
                     9. Anupubbābhisamayakathāvaṇṇanā
     [339] Idāni anupubbābhisamayakathā     nāma hoti. Tattha yesaṃ
          "anupubbena medhāvī          thokaṃ thokaṃ khaṇe khaṇe
           kammāro rajatasseva         niddhame malamattano"ti
ādīni 1- suttāni ayoniso gahetvā "sotāpattiphalasacchikiriyāya paṭipanno
ekacce kilese dukkhassa dassanena pajahati, ekacce samudayanirodhamaggadassanena,
tathā sesāti 2- evaṃ soḷasahi koṭṭhāsehi anupubbena kilesappahānaṃ katvā
arahattapaṭilābho hotī"ti evarūpā nānābhisamayaladdhi uppannā seyyathāpi etarahi
andhakasabbatthikavādasamitiyabhadrayānikānaṃ, 3- tesaṃ laddhivivecanatthaṃ anupubbābhisamayoti
pucchā sakavādissa, paṭiññā itarassa. Anupubbena sotāpattimagganti puṭṭho pana
ekassa maggassa bahubhāvāpattibhayena paṭikkhipati. Dutiyaṃ puṭṭho dukkhadassanādivasena
paṭijānāti. Tāni vā cattāripi ñāṇāni eko sotāpattimaggoyevāti paṭijānāti,
phalaṃ pana ekameva icchati, tasmā paṭikkhipati. Sakadāgāmimaggādīsupi eseva nayo.
     [344] Magge diṭṭhe phale ṭhitoti pañhe yasmā dukkhadassanādīhi
dassanaṃ apariniṭṭhitaṃ, maggadassanena pariniṭṭhitaṃ nāma hoti, tadā so phale
ṭhitoti saṅkhyaṃ gacchati, tasmā paṭijānāti.
@Footnote: 1 khu.dha. 25/239/58      2 cha.Ma. sesāpīti     3 cha.Ma....sabbatthikasammitiYu....



The Pali Atthakatha in Roman Character Volume 55 Page 186. http://84000.org/tipitaka/read/attha_page.php?book=55&page=186&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4173&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4173&pagebreak=1#p186


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]