ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 187.

     [345] Dukkhe diṭṭhe cattāri saccānīti pucchā paravādissa, ekābhisamayavasena
paṭiññā sakavādissa. Puna dukkhasaccaṃ cattāri saccānīti anuyoge catunnampi
nānāsabhāvattā paṭikkhepo tasseva.
     Rūpakkhandhe aniccato diṭṭheti pucchā sakavādissa, samuddato ekabindussa
rase paṭividdhe sesaudakassa paṭivedho viya ekadhamme aniccādito paṭividdhe
sabbepi paṭividdhā hontīti laddhiyā paṭiññā paravādissa.
     Catūhi ñāṇehīti dukkhe ñāṇādīhi. Aṭṭhahi ñāṇehīti sāvakānaṃ sādhāraṇehi
saccañāṇehi ceva paṭisambhidāñāṇehi ca. Dvādasahi ñāṇehīti dvādasaṅgapaṭicca-
samuppādañāṇehi. Catucattālīsāya ñāṇehīti "jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye
ñāṇan"ti evaṃ nidānavagge vuttañāṇehi. Sattasattatiyā ñāṇehīti "jarāmaraṇaṃ
bhikkhave aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ
nirodhadhamman"ti 1- evaṃ tattheva vuttañāṇehi. Sesamettha pālinayeneva veditabbaṃ
saddhiṃ suttasādhanenāti.
                    Anupubbābhisamayakathāvaṇṇanā niṭṭhitā.
                           -----------
                        10. Vohārakathāvaṇṇanā
     [347] Idāni vohārakathā nāma hoti. Tattha buddho bhagavā lokuttarena
vohārena voharatīti yesaṃ laddhi seyyathāpi etarahi andhakānaṃ, te sandhāya
pucchā sakavādissa, laddhivasena paṭiññā paravādissa. Lokuttare sotetiādīni
tassa ayuttavādībhāvadassanatthaṃ 2- vuttāni. Ayamettha 3- adhippāyo "saddāyatanameva
te lokuttaraṃ, udāhu sotādīnipī"ti.
@Footnote: 1 saṃ.ni. 16/20/26    2 cha.Ma.....dīpanatthaṃ   3 cha.Ma. ayañhettha



The Pali Atthakatha in Roman Character Volume 55 Page 187. http://84000.org/tipitaka/read/attha_page.php?book=55&page=187&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4196&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4196&pagebreak=1#p187


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]