ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 188.

     Hañci buddhassa bhagavato vohāro lokiye sote paṭihaññatīti ettha
yadi so lokuttare paṭihaññeyya. Lokuttaro siyāti evamattho na gahetabbo.
Lokiye paṭihaññamānassa pana lokuttaratā nāma natthīti ayametthādhippāyo.
Lokiyena viññāṇenāti etthāpi lokiyenevāti attho. Itarathā anekantatā
siyā. Lokuttarañhi lokiyenāpi ñāṇena ñāyati. Evaṃ sabbaṃ yathānurūpato
veditabbaṃ. Sabbe te maggaṃ bhāventīti pañhesu ye maggaṃ na paṭilabhanti, te
sandhāya paṭikkhipati. Ye paṭilabhanti, te sandhāya paṭijānāti.
     [351] Sovaṇṇamayāyāti suvaṇṇamayāya. Idaṃ paravādissa udāharaṇaṃ.
     Elaṇḍiyāyāti elaṇḍamayāya. Idaṃ sakavādissa udāharaṇaṃ. Lokiyaṃ voharantassa
lokiyoti ayampi ekā laddhi. Sā etarahi ekaccānaṃ andhakānaṃ laddhi.
Sesamettha uttānatthamevāti.
                      Vohārakathāvaṇṇanā niṭṭhitā.
                           -----------
                        11. Nirodhakathāvaṇṇanā
     [353] Idāni nirodhakathā nāma hoti. Tattha yesaṃ appaṭisaṅkhānirodhañca
paṭisaṅkhānirodhañca dvepi ekato katvā nirodhasaccanti laddhi seyyathāpi
etarahi mahisāsakānañceva andhakānañca, te sandhāya dve nirodhāti pucchā
sakavādissa, paṭiññā paravādissa. Dve dukkhanirodhāti pañhesu yasmā dve
dukkhasaccāni na icchati, tasmā paṭikkhipati. Yasmā dvīhākārehi dukkhaṃ
nirujjhatīti icchati, tasmā paṭijānāti. Dve nirodhasaccānīti pañhesu dvinnaṃ
dukkhasaccānaṃ nirodhavasena anicchanto paṭikkhipati. Dvīhākārehi dukkhassa
nirujjhanato paṭijānāti. Dve tāṇānītiādīsupi eseva nayo.



The Pali Atthakatha in Roman Character Volume 55 Page 188. http://84000.org/tipitaka/read/attha_page.php?book=55&page=188&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4218&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4218&pagebreak=1#p188


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]