ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 191.

Asādhāraṇapucchā paravādissa. Sā saṅkhipitvāva 1- dassitā. Tatrāyaṃ  2- indriya-
paropariyatte paṭiññā sesesu ca paṭikkhepo sakavādissa. Tato ṭhānāṭhānādīhi saddhiṃ
saṃsandetvā indriyaparopariyattassa sādhāraṇapucchā paravādissa. Sāpi saṅkhipitvāva
dassitā. Tattha indriyaparopariyatte paṭikkhepo sesesu ca paṭiññā sakavādissāti.
                        Balakathāvaṇṇanā niṭṭhitā.
                          ------------
                        2. Ariyantikathāvaṇṇanā
     [357] Idāni ariyantikathā nāma hoti. Tattha yesaṃ "na kevalaṃ āsavakkhayañāṇameva
ariyaṃ, athakho purimānipi nava balāni ariyāniyevā"ti 3- laddhi seyyathāpi
etarahi andhakānaṃ, te sandhāya ariyanti pucchā sakavādissa, paṭiññā itarassa.
Puna yadidaṃ ariyamaggādīsu 4- tena aññatarena bhavitabbanti maggādivasena pucchā
sakavādissa, paṭikkhepo itarassa.
     Puna suññatārammaṇādivasena pucchā sakavādissa. Tattha dve suññatā
sattasuññatā ca saṅkhārasuññatā ca. Sattasuññatā nāma diṭṭhiyā parikappitabbena 5-
sattena suññā pañcakkhandhā. Saṅkhārasuññatā nāma sabbasaṅkhārehi suññaṃ vivittaṃ
nissaṭaṃ nibbānaṃ. Tattha paravādī nibbānārammaṇataṃ sandhāya paṭikkhipati,
saṅkhārārammaṇataṃ sandhāya paṭijānāti. Manasi karotīti puṭṭhopi nibbānameva sandhāya
paṭikkhipati, saṅkhāre sandhāya paṭijānāti. Tato sakavādinā "ṭhānāṭhānādimanasikāro
saṅkhārārammaṇo, suññatamanasikāro nibbānārammaṇo"ti imaṃ nayaṃ gahetvā "dvinnaṃ
phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotī"ti puṭṭho lesokāsaṃ alabhanto paṭikkhipati.
@Footnote: 1 cha.Ma. va-saddo natthi            2 cha.Ma. tathāpi    3 cha.Ma. ariyānicceva
@4 cha.Ma. puna yadi taṃ ariyaṃ, maggādīsu   5 cha.Ma. parikappitena



The Pali Atthakatha in Roman Character Volume 55 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=55&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4286&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4286&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]