ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 192.

Animittāpaṇihitesupi eseva nayo. Sattanimittābhāvato hi khandhā animittā,
saṅkhāranimittābhāvato nibbānaṃ. Ekadhammasmimpi āropetvā ṭhapetabbasaṅkhātena
ca paṇihitabbaṭṭhena 1- paṇidhīti saṅkhagatena 2- sattapaṇidhinā 3- appaṇihitā khandhā,
taṇhāpaṇidhinā vā taṇhāya vā ārammaṇabhūtena sabbasaṅkhārapaṇidhinā appaṇihitaṃ
nibbānaṃ. Tasmā idhāpi paṭikkhepo ca paṭiññā ca purimanayeneva veditabbā.
     [358] Tato "yathā satipaṭṭhānādayo lokuttaradhammā ariyā ceva
suññatādiārammaṇā ca, kinte evaṃ ṭhānāṭhānañāṇan"ti anulomapaṭilomapucchā honti.
Tattha sabbāpi paṭiññā sabbe ca paṭikkhepā paravādisseva. Imināva upāyena
sesañāṇesupi pucchāvissajjanaṃ veditabbaṃ. Pāliyampana sesāni saṅkhipitvā avasāne
cutūpapātañāṇameva vibhattaṃ. Tato paraṃ sakasamayepi "ariyan"ti siddhena āsavānaṃ
khayañāṇena saddhiṃ saṃsandetvā sesañāṇānaṃ anulomato ca paṭilomato ca
ariyabhāvapucchā honti. Tā sabbā paravādissa, paṭiññā ca paṭikkhepo ca sakavādissa.
Te uttānatthāyeva. Pāliyaṃ panettha paṭhamanayeneva 4- dassetvā satta ñāṇāni
saṅkhittānīti.
                      Ariyantikathāvaṇṇanā niṭṭhitā.
                          -------------
                         3. Vimuttikathāvaṇṇanā
     [363] Idāni vimuttikathā nāma hoti. Tattha yesaṃ "vītarāgacittānaṃ
vimuttippayojanaṃ nāma natthi. Yathā pana malīnaṃ vatthaṃ dhoviyamānaṃ malā vimuccati,
evaṃ sarāgaṃ cittaṃ rāgato vimuccatī"ti laddhi seyyathāpi etarahi andhakānaṃ,
@Footnote: 1 cha.Ma. paṇidahitabbaṭṭhena  2 cha.Ma. paṇihitasaṅkhaṃ gatena
@3 Sī.,Ma. sattapaṇidhinā ca  4 cha.Ma. paṭhamanavamāneva



The Pali Atthakatha in Roman Character Volume 55 Page 192. http://84000.org/tipitaka/read/attha_page.php?book=55&page=192&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4308&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4308&pagebreak=1#p192


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]