ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 193.

Te sandhāya sarāganti pucchā sakavādissa, paṭiññā itarassa. Tato rāgasahagatantiādinā
nayena puṭṭho taṃ 1- maggakkhaṇe cittaṃ vimuccati nāma, tadā ca evarūpaṃ cittaṃ
natthīti paṭikkhipati.
     Saphassantiādinā nayena puṭṭhopi yathā phasso ca cittañca ubho rāgato
vimuccanti, evaṃ rāgassa vimuttiṃ apassamāno paṭikkhipati. Sadosādīsvapi imināva
upāyena attho veditabboti. 2-
                    Vimuttikathāvaṇṇanā niṭṭhitā.
                        -----------
                   4. Vimuccamānakathāvaṇṇanā
     [366] Idāni vimuccamānakathā nāma hoti. Tattha yesaṃ "jhānena
vikkhambhanavimuttiyā vimuttaṃ cittaṃ, 3- maggakkhaṇe samucchedavimuttiyā
vimuccamānaṃ nāma hotī"ti laddhi, te sandhāya vimuttaṃ vimuccamānanti pucchā
sakavādissa, paṭiññā itarassa.
     Puna ekadesanti pucchā sakavādissa. Tattha ekadesanti bhāvanapuṃsakaṃ. Yathā
vimuttaṃ ekadesena vā ekadese vā avimuttaṃ hoti, kiṃ evaṃ ekadesaṃ
vimuttaṃ, ekadesaṃ avimuttanti pucchati. Kiṃkāraṇā evaṃ pucchatīti. "vimuttaṃ
vimuccamānan"ti vippakatabhāvena vuttattā. Yathā hi kariyamānā kaṭādayo vippakatattā
ekadesena katā ekadesena akatā honti, tathā idampi ekadesaṃ vimuttaṃ
ekadesaṃ avimuttanti āpajjati. Tato paravādī kaṭādīnaṃ viya cittassa ekadesābhāvā
paṭhamapañhe paṭikkhipitvā dutiye vimuccamānassa apariniṭṭhitavimuttitāya paṭijānāti.
Lokiyajjhānakkhaṇaṃ vā sandhāya paṭikkhipati. Na hi taṃ tadā samucchedavimuttiyā
vimuccamānaṃ. Lokuttarajjhānakkhaṇaṃ sandhāya paṭijānāti. Tañhi tadā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. veditabbo  3 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=55&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4330&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4330&pagebreak=1#p193


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]