ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 195.

Avimuttaṃ, vippayuttaṃ vimuttaṃ. Vimuccamānaṃ nāmāti paramatthato tatiyā koṭi
natthīti.
                     Vimuccamānakathāvaṇṇanā niṭṭhitā.
                          ------------
                        5. Aṭṭhamakakathāvaṇṇanā
     [368] Idāni aṭṭhamakakathā nāma hoti. Tattha yesaṃ anulomagotrabhūmaggakkhaṇe
kilesānaṃ samudācārābhāvato aṭṭhamakassa sotāpattimaggaṭṭhapuggalassa
dve pariyuṭṭhānā pahīnāti laddhi seyyathāpi etarahi andhakānañceva samitiyānañca,
tesaṃ aññataraṃ sandhāya pucchā sakavādissa. Maggakkhaṇato paṭṭhāya diṭṭhiyā
anuppattiṃ sandhāya paṭiññā itarassa. Tato yasmā diṭṭhi nāmesā sotāpannassa
pahīnā, na maggaṭṭhassa, tasmā aṭṭhamako puggalo sotāpannoti anuyogo
sakavādissa. Vicikicchāpañhepi eseva nayo. Anusayapañhe pariyuṭṭhānato añño
anusayoti tesaṃ laddhi, tasmā "na hevan"ti paṭikkhittaṃ.
     Sīlabbataparāmāsapañhepi sīlabbataparāmāsapariyuṭṭhānanti vohāraṃ na passati,
tasmā paṭikkhipati. Pariyuṭṭhānamevassa pahīnanti laddhi.
     [369] Maggo bhāvitoti pañhe tasmiṃ khaṇe bhāveti, na bhāvito.
Tasmā paṭikkhipati. Amaggenātiādianuyoge paṭhamamaggeneva pahīnabhāvaṃ 1- sandhāya
paṭikkhipati. Yadi hi amaggena pahiyyetha, gotrabhūpuggalādīnampi 2- pahiyyethāti
3- tassa laddhi. 3- Uppajjissatīti pucchā paravādissa, vissajjanaṃ sakavādissa.
Sesaṃ sabbattha uttānatthamevāti.
                      Aṭṭhamakakathāvaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 Sī.,Ma. pahānabhāvaṃ   2 Ma. gotrabhūpuggalānampi  3-3 cha.Ma. āpajjanato



The Pali Atthakatha in Roman Character Volume 55 Page 195. http://84000.org/tipitaka/read/attha_page.php?book=55&page=195&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4376&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4376&pagebreak=1#p195


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]