ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 196.

                    6. Aṭṭhamakassa indriyakathāvaṇṇanā
     [371] Idāni aṭṭhamakassa indriyakathā nāma hoti. Tattha yesaṃ
"aṭṭhamako puggalo 1- maggakkhaṇe indriyāni paṭilabhati nāma, no cassa
paṭiladdhāni hontī"ti laddhi seyyathāpi etarahi andhakānaṃ, te sandhāya
natthi saddhindriyanti pucchā sakavādissa, paṭiññā itarassa, natthi saddhāti
puṭṭho pana saddhindriyato saddhāya nānattaṃ sallakkhetvā paṭikkhipati. Sesesupi
eseva nayo. Yathā pana yassa atthi mano, tassa manindriyampi atthi, evaṃ
yassa saddhādayo atthi, tassa atthi saddhindriyādīnipīti dīpanatthaṃ atthi mano
atthi manindriyantiādi āraddhaṃ. Taṃ sabbaṃ uttānatthameva saddhiṃ suttasādhanenāti.
                  Aṭṭhamakassa indriyakathāvaṇṇanā niṭṭhitā.
                          ------------
                        7. Dibbacakkhukathāvaṇṇanā
     [373] Idāni dibbacakkhukathā nāma hoti. Tattha yesaṃ catutthajjhāna-
dhammūpatthaddhaṃ maṃsacakkhumeva dibbacakkhu nāma hotīti laddhi seyyathāpi etarahi
andhakānañceva samitiyānañca, te sandhāya maṃsacakkhunti pucchā sakavādissa,
paṭiññā itarassa.
     Puna "maṃsacakkhuṃ dibbacakkhuṃ, dibbacakkhuṃ maṃsacakkhun"ti 2- puṭṭho tammattameva
taṃ na hotīti paṭikkhipati. Yādisantiādipucchāsupi ubhinnaṃ ekasabhāvābhāveneva
paṭikkhipati.
     Visayotiādīsupi 3- ubhinnampi rūpāyatanameva visayo, maṃsacakkhu pana
āpāthagatameva 4- passati, itaraṃ anāpāthagataṃ 5- tiropabbatādigatampi. Dibbacakkhussa
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. maṃsacakkhu dibbacakkhu, dibbacakkhu maṃsacakkhūti
@3 cha.Ma. pi-saddo na dissati   4 Sī. āpātagatameva    5 Sī. anāpātagataṃ



The Pali Atthakatha in Roman Character Volume 55 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=55&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4399&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4399&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]