ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 197.

Ca atisukhumampi rūpaṃ gocaro, na tādisaṃ itarassāti evametesaṃ ānubhāvagocarā
asadisā.
     Upādinnaṃ hutvā anupādinnaṃ hotīti puṭṭho yasmā maṃsacakkhu upādinnaṃ,
dibbacakkhu anupādinnaṃ, na ca maṃsacakkhumeva dibbacakkhunti 1- icchati, tasmā
paṭikkhipati. Dutiyaṃ puṭṭho yasmā "maṃsacakkhussa uppādo, maggo dibbassa
cakkhuno"ti vacanaṃ nissāya maṃsacakkhupaccayā dibbacakkhu uppajjati, tañca
rūpāvacarikānaṃ catunnaṃ mahābhūtānaṃ pasādoti icchati, tasmā paṭijānāti.
Kāmāvacaraṃ hutvāti puṭṭhopi yasmā na maṃsacakkhumeva dibbacakkhunti 1- icchati,
tasmā paṭikkhipati. Dutiyaṃ puṭṭho rūpāvacarajjhānapaccayena uppannattā rūpāvacaraṃ
nāma jātanti paṭijānāti.
     Rūpāvacaraṃ hutvā arūpāvacaranti puṭṭhopi tato paraṃ bhāvanāya arūpāvacarakkhaṇe
rūpāvacaracittassa abhāvā paṭikkhipati, dutiyaṃ puṭṭho arūpāvacarikānaṃ catunnaṃ
mahābhūtānaṃ pasādo hutvā uppajjatīti laddhiyā paṭijānāti. Apariyāpannabhāvaṃ
panassa na icchati, tasmā paṭikkhipatiyeva.
     [374] Dibbacakkhuṃ dhammupatthaddhanti kāmāvacaradhammena upatthambhitaṃ hutvā.
Puna dhammupatthaddhanti lokuttaradhammena upatthaddhaṃ. Dveva cakkhūnīti puṭṭho
kiñcāpi dibbacakkhuno dhammupatthaddhassa paññācakkhubhāvaṃ na icchati, paññācakkhussa
pana atthitāya paṭikkhipati. Puna puṭṭho maṃsacakkhu dhammupatthaddhaṃ dibbacakkhu hotīti
laddhivasena paṭijānāti. Sesamettha uttānatthamevāti.
                      Dibbacakkhukathāvaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma. dibbacakkhūti



The Pali Atthakatha in Roman Character Volume 55 Page 197. http://84000.org/tipitaka/read/attha_page.php?book=55&page=197&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4422&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4422&pagebreak=1#p197


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]