ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 198.

                        8. Dibbasotakathāvaṇṇanā
     [375] Idāni dibbasotakathā nāma hoti. Tattha ekaṃyeva sotanti puṭṭho
dvinnaṃ atthitāya paṭikkhipati. Puna puṭṭho yasmā tadeva dhammupatthaddhaṃ dibbasotaṃ
nāma hoti, tasmā paṭijānāti. Sesaṃ heṭṭhā vuttanayamevāti.
                      Dibbasotakathāvaṇṇanā niṭṭhitā.
                          ------------
                     9. Yathākammūpagatañāṇakathāvaṇṇanā
     [377] Idāni yathākammūpagatañāṇakathā nāma hoti. Tattha yesaṃ "iti
dibbena cakkhunā visuddhena .pe. Yathākammūpage satte pajānātī"ti 1- suttaṃ
ayoniso gahetvā yathākammūpagañāṇameva dibbacakkhunti laddhi, te sandhāya pucchā
sakavādissa, paṭiññā itarassa. Puna yathākammūpagatañca manasi karotīti puṭṭho
ekacittassa ārammaṇadvayābhāvā paṭikkhipati. Dutiyaṃ puṭṭho nānācittavasena
paṭijānāti. Puna lesokāsaṃ adatvā dvinnaṃ phassānanti puṭṭho paṭikkhipati. Iti
yathā iminā yathākammūpagatapadena, evameva ime vata bhonto sattātiādipadehipi
saddhiṃ yojanāsu attho veditabbo.
     [378] Āyasmā sāriputto yathākammūpagataṃ ñāṇaṃ jānātīti idaṃ sakavādī
yasmā thero appicchatāya abhiññāñāṇāni na valañjetīti ekacce na jānanti,
tāni panassa neva atthīti maññanti, tasmā taṃ "dibbacakkhuno alābhī thero"ti
maññamānaṃ pucchati. Teneva kāraṇena "atthāyasmato sāriputtassa dibbacakkhū"ti
parato puṭṭho paṭikkhipati. Dutiyaṃ puṭṭho yaṅkiñci sāvakena pattabbaṃ, sabbantaṃ
therena anuppattanti paṭijānāti. Idānissa vikkhepaṃ karonto sakavādī nanu āyasmā
@Footnote: 1 dī.Sī. 9/246/83, khu.paṭi. 31/257/169 (syā)



The Pali Atthakatha in Roman Character Volume 55 Page 198. http://84000.org/tipitaka/read/attha_page.php?book=55&page=198&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4444&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4444&pagebreak=1#p198


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]