ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 199.

Sāriputtotiādimāha. Imañhi gāthaṃ thero valañjanapaṇidhiyāeva abhāvena āha, na
abhiññāñāṇānaṃ 1- abhāvena. Paravādī pana abhāvenevāti atthaṃ sallakkheti. Tasmā
tassa laddhiyā therassa yathākammūpagatañāṇameva atthi, no dibbacakkhu. Tena vuttaṃ
"tena hi na vattabbaṃ yathākammūpagatañāṇaṃ dibbacakkhū"ti.
                   Yathākammūpagatañāṇakathāvaṇṇanā niṭṭhitā.
                           ----------
                         10. Saṃvarakathāvaṇṇanā
     [379] Idāni saṃvarakathā nāma hoti. Tattha yesaṃ tāvatiṃse deve upādāya
taduttari 2- devesu yasmā te pañca verāni na samācaranti, tasmā saṃvaro atthīti
laddhi, te sandhāya pucchā sakavādissa, verasamudācāraṃ apassato paṭiññā itarassa.
Tato yasmā saṃvaro nāma saṃvaritabbe asaṃvare sati hoti, tasmā asaṃvarapucchā
sakavādissa, devesu pāṇātipātādīnaṃ abhāvena pana 3- paṭikkhepo itarassa.
     Atthi manussesūtiādi saṃvare sati asaṃvarassa asaṃvare ca satisaṃvarassa
pavattidassanatthaṃ vuttaṃ.
     [380] Pāṇātipātā veramaṇītiādipañhesu pāṇātipātādīnaṃ asamācaraṇavasena
paṭiññā, pāṇātipātādīnaṃ natthitāya paṭikkhepo veditabbo. Paṭilomapañhā
uttānatthāyeva.
     Avasāne natthi devesu saṃvaroti pañhe pāṇātipātādīni katvā puna tato
saṃvarābhāvaṃ sandhāya paṭiññā sakavādissa. Tato chalavasena yadi saṃvaro natthi, sabbe
devā pāṇātipātinotiādipucchā paravādissa. Devānaṃ verasamudācārassa abhāvena
@Footnote: 1 cha.Ma. abhiññāñāṇassa  2 cha.Ma. tatuttari  3 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 199. http://84000.org/tipitaka/read/attha_page.php?book=55&page=199&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4466&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4466&pagebreak=1#p199


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]