ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 200.

Paṭikkhepo sakavādissa. Na hevanti vacanamattaṃ gahetvā laddhipatiṭṭhāpanaṃ paravādissa.
Evaṃ patiṭṭhitā pana laddhi appatiṭṭhitāva hotīti.
                       Saṃvarakathāvaṇṇanā niṭṭhitā.
                           -----------
                        11. Asaññakathāvaṇṇanā
     [381] Idāni asaññakathā nāma hoti. Tattha yesaṃ "saṅkhārapaccayā
viññāṇan"ti vacanato vinā viññāṇena paṭisandhi nāma natthi. "saññuppādā
ca pana te devā tamhā kāyā pavattantī"ti 1- vacanato asaññasattānampi
cutipaṭisandhikkhaṇe saññā atthīti laddhi seyyathāpi etarahi andhakānaṃ, te sandhāya
pucchā sakavādissa, paṭiññā itarassa. Tato naṃ sakavādī "kinte taṃ ṭhānaṃ
saññābhavo"tiādīhi codetuṃ saññābhavo saññāgatītiādimāha. Taṃ sabbaṃ tato
parañca pālinayeneva veditabbanti.
                       Asaññakathāvaṇṇanā niṭṭhitā.
                           ----------
                  12. Nevasaññānāsaññāyatanakathāvaṇṇanā
     [384] Idāni nevasaññānāsaññāyatanakathā nāma hoti. Tattha yesaṃ
"nevasaññānāsaññāyatanan"ti vacanato na vattabbaṃ "tasmiṃ bhave saññā atthī"ti
laddhi seyyathāpi etarahi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Sesamettha sabbaṃ pālinayeneva veditabbanti.
                 Nevasaññānāsaññāyatanakathāvaṇṇanā niṭṭhitā.
                        Tatiyo vaggo samatto.
                           -----------
@Footnote: 1 cha.Ma. cavantīti



The Pali Atthakatha in Roman Character Volume 55 Page 200. http://84000.org/tipitaka/read/attha_page.php?book=55&page=200&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4487&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4487&pagebreak=1#p200


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]