ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 201.

                           4. Catutthavagga
                      1. Gihissaarahātikathāvaṇṇanā
     [387] Idāni gihissa arahātikathā nāma hoti. Tattha yesaṃ yasakulaputtādīnaṃ
gihibyañjane ṭhitānaṃ arahattuppattiṃ 1- disvā "gihi assa arahā"ti laddhi
seyyathāpi etarahi uttarāpathakānaṃ, te sandhāya pucchā sakavādissa. Tattha gihissāti
yo gihisaññojanasampayuttatāya gihi, so arahaṃ assāti attho. Paravādī pana adhippāyaṃ
asallakkhetvā gihibyañjanamattameva passanto paṭijānāti. Idānissa "gihi nāma
gihisaññojanena hoti, na byañjanamattena. Yathāha bhagavā:-
                 `alaṅkato cepi samaṃ careyya
                  santo danto niyato brahmacārī
                  sabbesu bhūtesu nidhāya daṇḍaṃ
                  so brāhmaṇo so samaṇo sa bhikkhū"ti 2-
imaṃ nayaṃ dassetuṃ atthi arahatotiādi āraddhaṃ. Taṃ sabbaṃ uttānatthamevāti.
                    Gihissaarahātikathāvaṇṇanā niṭṭhitā.
                           ----------
                        2. Upapattikathāvaṇṇanā
     [388] Idāni upapattikathā nāma hoti. Tattha yesaṃ "opapātiko hoti
tattha parinibbāyī"tiādīni 3- vacanāni ayoniso gahetvā suddhāvāsesu 4- upapanno
saha upapattiyā arahā hotīti laddhi, 4- "yesaṃ vā 5- upahaccaparinibbāyī"ti padaṃ
parivattetvā "upapajjaparinibbāyī"ti pariyāpuṇantānaṃ saha upapattiyā arahā
@Footnote: 1 cha.Ma. arahattappattiṃ   2 khu.dha. 25/142/42   3 abhi. 36/35/123
@4-4 cha.Ma. upapattiyā arahāti laddhi   5 Sī.,Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 201. http://84000.org/tipitaka/read/attha_page.php?book=55&page=201&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4510&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4510&pagebreak=1#p201


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]