ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 203.

Taññevāti anuññātattā "maggo anāsavo hutvā"tiādīhi codeti. Iminā
upāyena sabbattha attho veditabboti.
                      Anāsavakathāvaṇṇanā niṭṭhitā.
                            ---------
                       4. Samannāgatakathāvaṇṇanā
     [393] Idāni samannāgatakathā nāma hoti. Tattha dve samannāgamā
paccuppannakkhaṇe samaṅgībhāvasamannāgamo ca rūpāvacarādīsu aññatarabhūmippattito
paṭilābhasamannāgamo ca. So yāva adhigatavisesā na parihāyati, tāvadeva labbhati.
Yesaṃ pana ṭhapetvā ime dve samannāgame añño pattidhammavasena 1- eko
samannāgamo nāma hotīti laddhi seyyathāpi etarahi uttarāpathakānaṃ, tesaṃ
pattidhammo nāma koci natthīti anubodhanatthaṃ arahā catūhi phalehi samannāgatoti pucchā
sakavādissa, pattiṃ sandhāya paṭiññā itarassa. Athassa "yadi te arahā catūhi
khandhehi viya catūhi phalehi samannāgato, evaṃ sante ye catūsu phalesu cattāro
phassādayo, tehi te arahato samannāgatatā pāpuṇātī"ti codanatthaṃ arahā catūhi
phassehītiādi āraddhaṃ. Taṃ sabbaṃ paravādinā ekakkhaṇe catunnaṃ phassādīnaṃ abhāvā
paṭikkhittaṃ. Anāgāmipañhesupi 2- eseva nayo.
     [395] Sotāpattiphalaṃ vītivattoti na paṭhamajjhānaṃ viya dutiyajjhānalābhī,
puna anuppattiyā pana vītivattoti pucchati. Sotāpattimaggantiādi yaṃ vītivatto,
tenassa puna asamannāgamaṃ dassetuṃ āraddhaṃ.
     [396] Tehi ca aparihīnoti pañhe yasmā yathā paccanīkasamudācārena
lokiyajjhānadhammā parihāyanti, na evaṃ lokuttaRā. Maggena hi ye kilesā
@Footnote: 1 cha.Ma. upapattidhammavasena   2 cha.Ma. anāgāmipañhādīsupi



The Pali Atthakatha in Roman Character Volume 55 Page 203. http://84000.org/tipitaka/read/attha_page.php?book=55&page=203&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4553&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4553&pagebreak=1#p203


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]