ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 204.

Pahīyanti phalena ca paṭippassambhanti, te tathā pahīnāva tathā paṭippassaddhāyeva
ca honti, tasmā sakavādinā āmantāti paṭiññātaṃ. Svāyamattho parato "arahatā
cattāro maggā paṭiladdhā"tiādīsu pakāsitoyeva. Sesaṃ uttānatthamevāti.
                     Samannāgatakathāvaṇṇanā niṭṭhitā.
                           ----------
                    5. Upekkhāsamannāgatakathāvaṇṇanā
     [397] Arahā chahi upekkhāhīti kathāyapi imināva nayena attho
veditabbo. Arahā hi chasu dvāresu upekkhānaṃ uppattibhabbatāya tāhi
samannāgatoti vuccati, na ekakkhaṇe sabbāsaṃ uppattibhāvenāti.
                  Upekkhāsamannāgatakathāvaṇṇanā niṭṭhitā.
                           -----------
                      6. Bodhiyābuddhotikathāvaṇṇanā
     [398] Idāni bodhiyā buddhotikathā nāma hoti. Tattha bodhīti
catumaggañāṇassāpi sabbaññutañāṇassāpi adhivacanaṃ. Tasmā yesaṃ yathā odātena
vaṇṇena odāto, sāmena vaṇṇena sāmo, evaṃ bodhiyā buddhoti laddhi
seyyathāpi etarahi uttarāpathakānaṃyeva, te sandhāya pucchā ca anuyogo ca
sakavādissa, paṭiññā ca paṭikkhepo ca itarassa.
     Atītāyāti pañhe tasmiṃ khaṇe abhāvato paṭikkhipati. Dutiyaṃ puṭṭho
paṭilābhaṃ sandhāya paṭijānāti. Puna kiccavasena puṭṭho kiccābhāvato paṭikkhipati.
Dutiyaṃ puṭṭho yaṃ tena tāya karaṇīyaṃ kataṃ, tattha sammohābhāvaṃ paṭijānāti.
Lesokāsaṃ pana adatvā dukkhaṃ parijānātītiādinā nayena puṭṭho tassa kiccassa
abhāvā paṭikkhipati.



The Pali Atthakatha in Roman Character Volume 55 Page 204. http://84000.org/tipitaka/read/attha_page.php?book=55&page=204&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4575&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4575&pagebreak=1#p204


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]