ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 206.

                         7. Lakkhaṇakathāvaṇṇanā
     [400] Idāni lakkhaṇakathā nāma hoti. Tattha "yehi samannāgatassa
mahāpurisassa dveva gatiyo bhavantī"ti 1- imaṃ suttaṃ ayoniso gahetvā
lakkhaṇasamannāgato bodhisattova hotīti yesaṃ laddhi seyyathāpi etarahi
uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
     Cakkavattisattoti pañhesu yasmā cakkavattī sattopi ca bodhisattopi,
tasmā abodhisattaṃ sandhāya paṭikkhipati. Bodhisattaṃ sandhāya paṭijānāti.
     [402] Dvattiṃsimānīti suttaṃ bodhisattameva sandhāya vuttaṃ. So hi
pacchime bhave buddho hoti, itaresu cakkavattī, tasmā āgatampi
anāgatasadisamevāti. 2-
                       Lakkhaṇakathāvaṇṇanā niṭṭhitā.
                          ------------
                      8. Niyāmokkantikathāvaṇṇanā
     [403] Idāni niyāmokkantikathā nāma hoti. Tattha yesaṃ ghaṭikārasutte
jotipālassa pabbajjaṃ sandhāya "bodhisatto kassapassa bhagavato pāvacane
okkantaniyāmo caritabrahmacariyo"ti laddhi seyyathāpi etarahi andhakānaṃ, te
sandhāya bodhisattoti pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā itarassa.
Tato yasmā niyāmoti vā brahmacariyanti vā ariyamaggassa nāmaṃ, bodhisattānañca
ṭhapetvā pāramīpūraṇaṃ aññā niyāmokkanti nāma natthi. Yadi bhaveyya, bodhisatto
sotāpanno sāvako bhaveyya, na cetamevaṃ. Kevalañhi taṃ buddhā attano
ñāṇabale ṭhatvā "ayaṃ buddho bhavissatī"ti byākaronti, tasmā puna bodhisattoti
anuyogo sakavādissa. Pacchimabhavaṃ sandhāya paṭikkhepo itarassa. Dutiyapañhe
@Footnote: 1 dī.Sī. 9/258/88                2 cha.Ma. ābhatampi anābhata.....



The Pali Atthakatha in Roman Character Volume 55 Page 206. http://84000.org/tipitaka/read/attha_page.php?book=55&page=206&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4622&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4622&pagebreak=1#p206


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]