ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 207.

Jotipālakālaṃ sandhāya paṭiññā tasseva. Sāvako hutvātiādīsupi eseva nayo.
Anussaviyoti anussavena paṭividdhadhammo. Pacchimabhavaṃ sandhāya paṭikkhipitvā
jotipālakāle anussavaṃ sandhāya paṭijānāti.
     [404] Aññaṃ satthāranti āḷārañca rāmaputtañca sandhāya vuttaṃ.
Āyasmā ānandotiādi "okkantaniyāmāva sāvakā honti, na itare
okkantaniyāmā evarūpā hontī"ti dassetuṃ vuttaṃ.
     Sāvako jātiṃ vītivattoti yāya jātiyā sāvako, taṃ vītivatto aññasmiṃ
bhave asāvako hotīti pucchati, itaro sotāpannādīnaṃ sāvakabhāvato 1- paṭikkhipati.
Sesamettha uttānatthamevāti.
                    Niyāmokkantikathāvaṇṇanā niṭṭhitā.
                           -----------
                     9. Aparāpisamannāgatakathāvaṇṇanā
     [406] Idāni aparāpi samannāgatakathā nāma hoti. Tattha yesaṃ
"catutthamaggaṭṭho puggalo pattidhammavasena tīhi phalehi samannāgato"ti laddhi
seyyathāpi etarahi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Sesamettha heṭṭhā catūhi phalehi samannāgatakathāya vuttanayeneva veditabbanti.
                   Aparāpisamannāgatakathāvaṇṇanā niṭṭhitā.
                          -------------
                   10. Sabbasaññojanappahānakathāvaṇṇanā
     [413] Idāni sabbasaññojanappahānakathā nāma hoti. Tattha yesaṃ
"nippariyāyeneva sabbasaññojanappahānaṃ arahattan"ti laddhi seyyathāpi etarahi
@Footnote: 1 cha.Ma. sotāpannādisāvakabhāvato



The Pali Atthakatha in Roman Character Volume 55 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=55&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4645&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4645&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]