ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 208.

Andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Puna sabbe
saññojanāti puṭṭho heṭṭhā vuttamaggattayena pahīnaṃ 1- sandhāya paṭikkhipati.
Dutiyaṃ puṭṭho tena maggena appahīnassa abhāvā paṭijānāti. Sakkāyadiṭṭhiādīsupi
paṭhamamaggena pahīnabhāvaṃ sandhāya paṭikkhipati, catutthamaggena anavasesappahānaṃ
sandhāya paṭijānāti. Eseva nayo sabbatthāti.
                  Sabbasaññojanappahānakathāvaṇṇanā niṭṭhitā.
                        Catuttho vaggo samatto.
                           -----------
                           5. Pañcamavagga
                         1. Vimuttikathāvaṇṇanā
     [418] Idāni vimuttikathā nāma hoti. Tattha vipassanā, maggo, phalaṃ,
paccavekkhaṇañāṇanti 2- catunnaṃ ñāṇānaṃ vimuttiñāṇanti nāmaṃ. Tesu vipassanāñāṇaṃ
niccanimittārammaṇādīhi vā 3- vimuttattā tadaṅgavimuttibhāvena vā vimuttattā
vimuttiñāṇaṃ. Maggo samucchedavimutti, phalaṃ paṭippassaddhivimutti, paccavekkhaṇa-
ñāṇampana vimuttiṃ jānātīti vimuttiñāṇaṃ. Evaṃ catubbidhe vimuttiñāṇe
nippariyāyena phalañāṇameva vimuttaṃ, 4- sesāni "vimuttānī"ti vā "avimuttānī"ti
vā na vattabbāni. Tasmā "idannāma vimuttiñāṇaṃ vimuttan"ti avatvā aviseseneva
"vimuttiñāṇaṃ vimuttan"ti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā
sakavādissa, paṭiññā itarassa. 5- Puna yaṅkiñcīti puṭṭho paccavekkhaṇādīni
sandhāya paṭikkhipati. Paṭipannassāti puṭṭho maggañāṇassa anāsavataṃ sandhāya
@Footnote: 1 cha.Ma. pahīne  2 cha.Ma. paccavekkhaṇanti   3 cha.Ma. niccanimittādīhi
@4 cha.Ma. vimutti  5 cha.Ma. paravādissa



The Pali Atthakatha in Roman Character Volume 55 Page 208. http://84000.org/tipitaka/read/attha_page.php?book=55&page=208&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4667&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4667&pagebreak=1#p208


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]