ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 209.

Paṭijānāti. Yasmā panetaṃ 1- sotāpannassa phale ṭhitassa ñāṇaṃ na hoti, tasmā
vimutti 2- nāma na hotīti codanatthaṃ puna sakavādī sotāpannassātiādimāha.
Iminā upāyena sabbattha attho veditabboti.
                       Vimuttikathāvaṇṇanā niṭṭhitā.
                           ----------
                       2. Asekkhañāṇakathāvaṇṇanā
     [421] Idāni asekkhakathā nāma hoti. Tattha yasmā ānandattherādayo
sekkhā "uḷāro bhagavā"tiādinā nayena asekkhe jānanti, tasmā "sekkhassa
asekkhañāṇaṃ atthī"ti yesaṃ laddhi seyyathāpi uttarāpathakānaṃ, te sandhāya pucchā
sakavādissa, paṭiññā itarassa. Jānāti passatīti idaṃ attanā adhigatassa
jānanavasena vuttaṃ. Gotrabhunotiādi heṭṭhimāya bhūmiyaṃ ṭhitassa uparūpariñāṇassa
abhāvadassanatthaṃ vuttaṃ. Nanu āyasmā ānando sekkho "uḷāro bhagavā"ti
jānātīti paravādī asekkho bhagavāti 3- pavattattā taṃ asekkhañāṇanti icchati,
na panetaṃ asekkhaṃ, tasmā evaṃ patiṭṭhāpitāpi laddhi appatiṭṭhāpitāva hotīti.
                     Asekkhañāṇakathāvaṇṇanā niṭṭhitā.
                           ----------
                         3. Viparītakathāvaṇṇanā
     [424] Idāni viparītakathā nāma hoti. Tattha "yvāyaṃ paṭhavīkasiṇe
paṭhavīsaññī samāpajjati, tassa taṃ ñāṇaṃ viparītañāṇan"ti yesaṃ laddhi seyyathāpi
andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa, paṭhaviṃ nissāya
uppannanimittañhi na paṭhavīyeva, tatra cāyaṃ paṭhavīsaññiṃ samāpajjati. 4- Tasmā
viparītaṃ taṃ ñāṇanti 5- ayametassa adhippāyo. Tato sakavādī "lakkhaṇapaṭhavīpi
@Footnote: 1 cha.Ma. yasmā pana taṃ            2 cha.Ma. vimuttaṃ     3 cha.Ma. asekhe bhagavati
@4 cha.Ma. "paṭhaviṃ samāpajjatī"ti pāṭhā na dissanti          5 cha.Ma. viparītañāṇanti



The Pali Atthakatha in Roman Character Volume 55 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=55&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4689&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4689&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]