ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 21.

     [271] Parittārammaṇaṃ vipākadhammasadisaṃ. Ekāya dhātuyāti dhammadhātuyā.
Kehicīti ye tattha parittārammaṇā na honti, tehi. Dhammadhātu pana
parittārammaṇānaṃ channaṃ cittuppādānaṃ vasena catūhi khandhehi  saṅgahitattā
paṭhamapaṭikkhepameva bhajati. Mahaggatārammaṇādayopi kusalasadisāva.
     [273] Anuppannesu pañcahi dhātūhīti cakkhuviññāṇādīhi. Tāni hi
ekantena uppādidhammabhūtāneva, uppannakoṭṭhāsampi pana bhajanti. Paccuppannā-
rammaṇādayo parittārammaṇasadisāva. Hetuādayo samudayasadisāva. Sahetukā ceva
na ca hetūpi pītisahagatasadisāva. Tathā parāmāsasampayuttā. Anupādinnā anuppanna-
sadisāva. Sesaṃ sabbattha uttānatthamevāti.
                   Sampayogavippayogapadavaṇṇanā niṭṭhitā.
                          -------------
                 7. Sattamanaya sampayuttenavippayuttapadavaṇṇanā
     [306]  Idāni sampayuttenavippayuttapadaṃ bhājetuṃ vedanākkhandhenātiādi
āraddhaṃ. Tatridaṃ lakkhaṇaṃ:- imasmiñhi vāre pucchāya uddhaṭapadena ye
dhammā sampayuttā, tehi ye dhammā vippayuttā, tesaṃ khandhādīhi vippayogaṃ
pucchitvā vissajjanaṃ kataṃ. Tampana rūpakkhandhādīsu na yujjati. Rūpakkhandhena hi
sampayuttā nāma natthi, tasmā tañca aññāni ca evarūpāni padāni imasmiṃ vāre
na gahitāni. Yāni pana padāni dhammadhātuyā sampayutte dhamme viññāṇañca
aññena asammissaṃ dīpenti, tāni idha gahitāni. Tesaṃ idamuddānaṃ:-
                 "cattāro khandhāyatanañca ekaṃ
                  dve indriyā dhātupadāni satta
                  tayo paṭiccā atha phassasattakaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 21. http://84000.org/tipitaka/read/attha_page.php?book=55&page=21&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=433&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=433&pagebreak=1#p21


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]