ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 212.

Laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Sammatiñāṇapañhesu paṭhavīkasiṇasammatiyaṃ samāpattiñāṇaṃ sandhāya paṭikkhipati,
niruttiñāṇaṃ sandhāya paṭijānāti. Ye keci sammatinti pañhesu 1- puthujjane sandhāya
paṭikkhipati. Cetopariyāyapañhesu puthujjanassa ñāṇaṃ sandhāya paṭikkhipati, ariyassa
ñāṇaṃ sandhāya paṭijānāti. Sabbā paññāti pañhesu kasiṇasamāpattipañhaṃ
sandhāya paṭikkhipati, lokuttaraṃ sandhāya paṭijānāti. Paṭhavīkasiṇasamāpattintiādi
"yā etesu ettakesu ṭhānesu paññā, kiṃ sabbā sā paṭisambhidā"ti pucchanatthaṃ
vuttaṃ. Tena hi sabbaṃ ñāṇanti yasmā sabbā lokuttarapaññā paṭisambhidā,
tasmā sabbanti vacanaṃ sāmaññaphalena 2- saddhiṃ patiṭṭhāpesīti.
                     Paṭisambhidākathāvaṇṇanā niṭṭhitā.
                            ---------
                       6. Sammatiñāṇakathāvaṇṇanā
     [434-435] Idāni sammatiñāṇakathā nāma hoti. Tattha sammatisaccaṃ
paramatthasaccanti dve saccāni. Ye pana evaṃ vibhāgaṃ akatvā saccanti vacanasāmaññena
sammatiñāṇampi "saccārammaṇamevā"ti vadanti seyyathāpi andhakānaṃ, 3- te
ayuttavādinoti tesaṃ vādaṃ visodhanatthaṃ ayaṃ kathā āraddhā. Tattha na vattabbanti
pucchā paravādissa, paramatthasaccaṃ sandhāya paṭiññā sakavādissa. Sammatisaccamhīti
sammatiṃ anupaviṭṭhe saccamhi. Paccatte vā bhummavacanaṃ. Sammatisaccanti attho.
Sammatiñāṇaṃ saccārammaṇaññevāti pucchā sakavādissa, paṭiññā itarassa. Tato
naṃ "yadi taṃ avisesena saccārammaṇaññeva, tena ñāṇena dukkhapariññādīni
kareyyā"ti codetuṃ tena ñāṇenātiādimāha.
                     Sammatiñāṇakathāvaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. pañhe  2 Ma. vacanasāmatha ñato chalena  3 cha. andhakā



The Pali Atthakatha in Roman Character Volume 55 Page 212. http://84000.org/tipitaka/read/attha_page.php?book=55&page=212&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4759&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4759&pagebreak=1#p212


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]