ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 214.

Kāraṇañhi yaṃ attano phalaṃ karoti, taṃ tattha mūlayati patiṭṭhātīti mūlaṃ. Tato ca
taṃ hinoti pavattayatīti hetu. Tadeva taṃ nideti "handa naṃ gaṇhathā"ti niyyādeti
viyāti nidānaṃ. Tato taṃ sambhavatīti sambhavo. Pabhavatīti pabhavo. Tattha ca taṃ samuṭṭhāti,
taṃ vā naṃ samuṭṭhāpetīti samuṭṭhānaṃ. Tadeva naṃ āharatīti āhāro. Tañca tassa
apariccajitabbaṭṭhena ārammaṇaṃ. Tadeva cetaṃ paṭicca etīti paccayo. Tato naṃ
samudetīti samudayoti vuccati. Yasmā pana anantaraṃ cittaṃ etehākārehi na sakkā
jānituṃ, tasmā na hevanti paṭikkhipati. Anāgataṃ hetupaccayatanti yā anantarānāgate 1-
citte hetupaccayatā, taṃ jānāti. Ye tattha dhammā hetupaccayā honti, te
jānātīti attho. Sesapadesupi eseva nayo. Gotrabhunotiādi yasmiṃ anāgate
ñāṇaṃ na uppajjati, taṃ sarūpato dassetuṃ vuttaṃ. Pāṭaliputtassāti suttaṃ yasmiṃ
anāgate ñāṇaṃ uppajjati, taṃ dassetuṃ āhaṭaṃ. Yasmā panetaṃ na sabbasmiṃ
anāgate ñāṇassa sādhakaṃ, tasmā anāhaṭamevāti.
                     Anāgatañāṇakathāvaṇṇanā niṭṭhitā.
                          ------------
                      9. Paccuppannañāṇakathāvaṇṇanā
     [441-442] Idāni paccuppannañāṇakathā 2- nāma hoti. Tattha yesaṃ
"sabbasaṅkhāresu aniccato diṭṭhesu tampi ñāṇaṃ aniccato diṭṭhaṃ hotī"ti vacanaṃ
nissāya "avisesena sabbasmiṃ paccuppanne ñāṇaṃ atthī"ti laddhi seyyathāpi
andhakānaṃ, te sandhāya paccuppanneti pucchā sakavādissa, paṭiññā itarassa.
Atha naṃ "yadi avisesena paccuppanne ñāṇaṃ atthi, khaṇe paccuppannepi tena
bhavitabbaṃ. Evaṃ sante dvinnaṃ ñāṇānaṃ ekato abhāvā teneva ñāṇena taṃ
jānitabbaṃ hotī"ti codetuṃ tenāti anuyogo sakavādissa. Tattha paṭhamapañhe teneva
@Footnote: 1 Ma. antarā anāgate   2 cha.Ma. paṭuppannañāṇakathā



The Pali Atthakatha in Roman Character Volume 55 Page 214. http://84000.org/tipitaka/read/attha_page.php?book=55&page=214&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4806&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4806&pagebreak=1#p214


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]